32ataḥ sēnā āgatya yīśunā saha kruśē hatayōḥ prathamadvitīyacōrayōḥ pādān abhañjan;
33kintu yīśōḥ sannidhiṁ gatvā sa mr̥ta iti dr̥ṣṭvā tasya pādau nābhañjan|
34paścād ēkō yōddhā śūlāghātēna tasya kukṣim avidhat tatkṣaṇāt tasmād raktaṁ jalañca niragacchat|
35yō janō'sya sākṣyaṁ dadāti sa svayaṁ dr̥ṣṭavān tasyēdaṁ sākṣyaṁ satyaṁ tasya kathā yuṣmākaṁ viśvāsaṁ janayituṁ yōgyā tat sa jānāti|
36tasyaikam asdhyapi na bhaṁkṣyatē,
37tadvad anyaśāstrēpi likhyatē, yathā, "dr̥ṣṭipātaṁ kariṣyanti tē'vidhan yantu tamprati|"