Text copied!
CopyCompare
Sanskrit Bible (NT) in ISO Script (satyavēdaḥ|) - yōhanaḥ - yōhanaḥ 11

yōhanaḥ 11:5-16

Help us?
Click on verse(s) to share them!
5yīśu ryadyapimarthāyāṁ tadbhaginyām iliyāsari cāprīyata,
6tathāpi iliyāsaraḥ pīḍāyāḥ kathaṁ śrutvā yatra āsīt tatraiva dinadvayamatiṣṭhat|
7tataḥ param sa śiṣyānakathayad vayaṁ puna ryihūdīyapradēśaṁ yāmaḥ|
8tatastē pratyavadan, hē gurō svalpadināni gatāni yihūdīyāstvāṁ pāṣāṇai rhantum udyatāstathāpi kiṁ punastatra yāsyasi?
9yīśuḥ pratyavadat, ēkasmin dinē kiṁ dvādaśaghaṭikā na bhavanti? kōpi divā gacchan na skhalati yataḥ sa ētajjagatō dīptiṁ prāpnōti|
10kintu rātrau gacchan skhalati yatō hētōstatra dīpti rnāsti|
11imāṁ kathāṁ kathayitvā sa tānavadad, asmākaṁ bandhuḥ iliyāsar nidritōbhūd idānīṁ taṁ nidrātō jāgarayituṁ gacchāmi|
12yīśu rmr̥tau kathāmimāṁ kathitavān kintu viśrāmārthaṁ nidrāyāṁ kathitavān iti jñātvā śiṣyā akathayan,
13hē gurō sa yadi nidrāti tarhi bhadramēva|
14tadā yīśuḥ spaṣṭaṁ tān vyāharat, iliyāsar amriyata;
15kintu yūyaṁ yathā pratītha tadarthamahaṁ tatra na sthitavān ityasmād yuṣmannimittam āhlāditōhaṁ, tathāpi tasya samīpē yāma|
16tadā thōmā yaṁ didumaṁ vadanti sa saṅginaḥ śiṣyān avadad vayamapi gatvā tēna sārddhaṁ mriyāmahai|

Read yōhanaḥ 11yōhanaḥ 11
Compare yōhanaḥ 11:5-16yōhanaḥ 11:5-16