Text copied!
CopyCompare
Sanskrit Bible (NT) in IAST Script (satyavedaḥ|) - preritāḥ - preritāḥ 9

preritāḥ 9:14-26

Help us?
Click on verse(s) to share them!
14atra sthāne ca ye lokāstava nāmni prārthayanti tānapi baddhuṁ sa pradhānayājakebhyaḥ śaktiṁ prāptavān, imāṁ kathām aham anekeṣāṁ mukhebhyaḥ śrutavān|
15kintu prabhurakathayat, yāhi bhinnadeśīyalokānāṁ bhūpatīnām isrāyellokānāñca nikaṭe mama nāma pracārayituṁ sa jano mama manonītapātramāste|
16mama nāmanimittañca tena kiyān mahān kleśo bhoktavya etat taṁ darśayiṣyāmi|
17tato 'naniyo gatvā gṛhaṁ praviśya tasya gātre hastārpraṇaṁ kṛtvā kathitavān, he bhrātaḥ śaula tvaṁ yathā dṛṣṭiṁ prāpnoṣi pavitreṇātmanā paripūrṇo bhavasi ca, tadarthaṁ tavāgamanakāle yaḥ prabhuyīśustubhyaṁ darśanam adadāt sa māṁ preṣitavān|
18ityuktamātre tasya cakṣurbhyām mīnaśalkavad vastuni nirgate tatkṣaṇāt sa prasannacakṣu rbhūtvā protthāya majjito'bhavat bhuktvā pītvā sabalobhavacca|
19tataḥ paraṁ śaulaḥ śiṣyaiḥ saha katipayadivasān tasmin dammeṣakanagare sthitvā'vilambaṁ
20sarvvabhajanabhavanāni gatvā yīśurīśvarasya putra imāṁ kathāṁ prācārayat|
21tasmāt sarvve śrotāraścamatkṛtya kathitavanto yo yirūśālamnagara etannāmnā prārthayitṛlokān vināśitavān evam etādṛśalokān baddhvā pradhānayājakanikaṭaṁ nayatītyāśayā etatsthānamapyāgacchat saeva kimayaṁ na bhavati?
22kintu śaulaḥ kramaśa utsāhavān bhūtvā yīśurīśvareṇābhiṣikto jana etasmin pramāṇaṁ datvā dammeṣak-nivāsiyihūdīyalokān niruttarān akarot|
23itthaṁ bahutithe kāle gate yihūdīyalokāstaṁ hantuṁ mantrayāmāsuḥ
24kintu śaulasteṣāmetasyā mantraṇāyā vārttāṁ prāptavān| te taṁ hantuṁ tu divāniśaṁ guptāḥ santo nagarasya dvāre'tiṣṭhan;
25tasmāt śiṣyāstaṁ nītvā rātrau piṭake nidhāya prācīreṇāvārohayan|
26tataḥ paraṁ śaulo yirūśālamaṁ gatvā śiṣyagaṇena sārddhaṁ sthātum aihat, kintu sarvve tasmādabibhayuḥ sa śiṣya iti ca na pratyayan|

Read preritāḥ 9preritāḥ 9
Compare preritāḥ 9:14-26preritāḥ 9:14-26