Text copied!
CopyCompare
Sanskrit Bible (NT) in IAST Script (satyavedaḥ|) - preritāḥ - preritāḥ 5

preritāḥ 5:26-33

Help us?
Click on verse(s) to share them!
26tadā mandirasya senāpatiḥ padātayaśca tatra gatvā cellokāḥ pāṣāṇān nikṣipyāsmān mārayantīti bhiyā vinatyācāraṁ tān ānayan|
27te mahāsabhāyā madhye tān asthāpayan tataḥ paraṁ mahāyājakastān apṛcchat,
28anena nāmnā samupadeṣṭuṁ vayaṁ kiṁ dṛḍhaṁ na nyaṣedhāma? tathāpi paśyata yūyaṁ sveṣāṁ tenopadeśene yirūśālamaṁ paripūrṇaṁ kṛtvā tasya janasya raktapātajanitāparādham asmān pratyānetuṁ ceṣṭadhve|
29tataḥ pitaronyapreritāśca pratyavadan mānuṣasyājñāgrahaṇād īśvarasyājñāgrahaṇam asmākamucitam|
30yaṁ yīśuṁ yūyaṁ kruśe vedhitvāhata tam asmākaṁ paitṛka īśvara utthāpya
31isrāyelvaṁśānāṁ manaḥparivarttanaṁ pāpakṣamāñca karttuṁ rājānaṁ paritrātārañca kṛtvā svadakṣiṇapārśve tasyānnatim akarot|
32etasmin vayamapi sākṣiṇa āsmahe, tat kevalaṁ nahi, īśvara ājñāgrāhibhyo yaṁ pavitram ātmanaṁ dattavān sopi sākṣyasti|
33etadvākye śrute teṣāṁ hṛdayāni viddhānyabhavan tataste tān hantuṁ mantritavantaḥ|

Read preritāḥ 5preritāḥ 5
Compare preritāḥ 5:26-33preritāḥ 5:26-33