Text copied!
CopyCompare
Sanskrit Bible (NT) in IAST Script (satyavedaḥ|) - preritāḥ - preritāḥ 2

preritāḥ 2:14-44

Help us?
Click on verse(s) to share them!
14tadā pitara ekādaśabhi rjanaiḥ sākaṁ tiṣṭhan tāllokān uccaiḥkāram avadat, he yihūdīyā he yirūśālamnivāsinaḥ sarvve, avadhānaṁ kṛtvā madīyavākyaṁ budhyadhvaṁ|
15idānīm ekayāmād adhikā velā nāsti tasmād yūyaṁ yad anumātha mānavā ime madyapānena mattāstanna|
16kintu yoyelbhaviṣyadvaktraitadvākyamuktaṁ yathā,
17īśvaraḥ kathayāmāsa yugāntasamaye tvaham| varṣiṣyāmi svamātmānaṁ sarvvaprāṇyupari dhruvam| bhāvivākyaṁ vadiṣyanti kanyāḥ putrāśca vastutaḥ|pratyādeśañca prāpsyanti yuṣmākaṁ yuvamānavāḥ| tathā prācīnalokāstu svapnān drakṣyanti niścitaṁ|
18varṣiṣyāmi tadātmānaṁ dāsadāsījanopiri| tenaiva bhāvivākyaṁ te vadiṣyanti hi sarvvaśaḥ|
19ūrddhvasthe gagaṇe caiva nīcasthe pṛthivītale| śoṇitāni bṛhadbhānūn ghanadhūmādikāni ca| cihnāni darśayiṣyāmi mahāścaryyakriyāstathā|
20mahābhayānakasyaiva taddinasya pareśituḥ| purāgamād raviḥ kṛṣṇo raktaścandro bhaviṣyataḥ|
21kintu yaḥ parameśasya nāmni samprārthayiṣyate| saeva manujo nūnaṁ paritrāto bhaviṣyati||
22ato he isrāyelvaṁśīyalokāḥ sarvve kathāyāmetasyām mano nidhaddhvaṁ nāsaratīyo yīśurīśvarasya manonītaḥ pumān etad īśvarastatkṛtairāścaryyādbhutakarmmabhi rlakṣaṇaiśca yuṣmākaṁ sākṣādeva pratipāditavān iti yūyaṁ jānītha|
23tasmin yīśau īśvarasya pūrvvaniścitamantraṇānirūpaṇānusāreṇa mṛtyau samarpite sati yūyaṁ taṁ dhṛtvā duṣṭalokānāṁ hastaiḥ kruśe vidhitvāhata|
24kintvīśvarastaṁ nidhanasya bandhanānmocayitvā udasthāpayat yataḥ sa mṛtyunā baddhastiṣṭhatīti na sambhavati|
25etastin dāyūdapi kathitavān yathā, sarvvadā mama sākṣāttaṁ sthāpaya parameśvaraṁ| sthite maddakṣiṇe tasmin skhaliṣyāmi tvahaṁ nahi|
26ānandiṣyati taddheto rmāmakīnaṁ manastu vai| āhlādiṣyati jihvāpi madīyā tu tathaiva ca| pratyāśayā śarīrantu madīyaṁ vaiśayiṣyate|
27paraloke yato hetostvaṁ māṁ naiva hi tyakṣyasi| svakīyaṁ puṇyavantaṁ tvaṁ kṣayituṁ naiva dāsyasi| evaṁ jīvanamārgaṁ tvaṁ māmeva darśayiṣyasi|
28svasammukhe ya ānando dakṣiṇe svasya yat sukhaṁ| anantaṁ tena māṁ pūrṇaṁ kariṣyasi na saṁśayaḥ||
29he bhrātaro'smākaṁ tasya pūrvvapuruṣasya dāyūdaḥ kathāṁ spaṣṭaṁ kathayituṁ mām anumanyadhvaṁ, sa prāṇān tyaktvā śmaśāne sthāpitobhavad adyāpi tat śmaśānam asmākaṁ sannidhau vidyate|
30phalato laukikabhāvena dāyūdo vaṁśe khrīṣṭaṁ janma grāhayitvā tasyaiva siṁhāsane samuveṣṭuṁ tamutthāpayiṣyati parameśvaraḥ śapathaṁ kutvā dāyūdaḥ samīpa imam aṅgīkāraṁ kṛtavān,
31iti jñātvā dāyūd bhaviṣyadvādī san bhaviṣyatkālīyajñānena khrīṣṭotthāne kathāmimāṁ kathayāmāsa yathā tasyātmā paraloke na tyakṣyate tasya śarīrañca na kṣeṣyati;
32ataḥ parameśvara enaṁ yīśuṁ śmaśānād udasthāpayat tatra vayaṁ sarvve sākṣiṇa āsmahe|
33sa īśvarasya dakṣiṇakareṇonnatiṁ prāpya pavitra ātmina pitā yamaṅgīkāraṁ kṛtavān tasya phalaṁ prāpya yat paśyatha śṛṇutha ca tadavarṣat|
34yato dāyūd svargaṁ nāruroha kintu svayam imāṁ kathām akathayad yathā, mama prabhumidaṁ vākyamavadat parameśvaraḥ|
35tava śatrūnahaṁ yāvat pādapīṭhaṁ karomi na| tāvat kālaṁ madīye tvaṁ dakṣavārśva upāviśa|
36ato yaṁ yīśuṁ yūyaṁ kruśe'hata parameśvarastaṁ prabhutvābhiṣiktatvapade nyayuṁkteti isrāyelīyā lokā niścitaṁ jānantu|
37etādṛśīṁ kathāṁ śrutvā teṣāṁ hṛdayānāṁ vidīrṇatvāt te pitarāya tadanyapreritebhyaśca kathitavantaḥ, he bhrātṛgaṇa vayaṁ kiṁ kariṣyāmaḥ?
38tataḥ pitaraḥ pratyavadad yūyaṁ sarvve svaṁ svaṁ manaḥ parivarttayadhvaṁ tathā pāpamocanārthaṁ yīśukhrīṣṭasya nāmnā majjitāśca bhavata, tasmād dānarūpaṁ paritram ātmānaṁ lapsyatha|
39yato yuṣmākaṁ yuṣmatsantānānāñca dūrasthasarvvalokānāñca nimittam arthād asmākaṁ prabhuḥ parameśvaro yāvato lākān āhvāsyati teṣāṁ sarvveṣāṁ nimittam ayamaṅgīkāra āste|
40etadanyābhi rbahukathābhiḥ pramāṇaṁ datvākathayat etebhyo vipathagāmibhyo varttamānalokebhyaḥ svān rakṣata|
41tataḥ paraṁ ye sānandāstāṁ kathām agṛhlan te majjitā abhavan| tasmin divase prāyeṇa trīṇi sahasrāṇi lokāsteṣāṁ sapakṣāḥ santaḥ
42preritānām upadeśe saṅgatau pūpabhañjane prārthanāsu ca manaḥsaṁyogaṁ kṛtvātiṣṭhan|
43preritai rnānāprakāralakṣaṇeṣu mahāścaryyakarmamasu ca darśiteṣu sarvvalokānāṁ bhayamupasthitaṁ|
44viśvāsakāriṇaḥ sarvva ca saha tiṣṭhanataḥ| sveṣāṁ sarvvāḥ sampattīḥ sādhāraṇyena sthāpayitvābhuñjata|

Read preritāḥ 2preritāḥ 2
Compare preritāḥ 2:14-44preritāḥ 2:14-44