20anyacca, niketanaṁ tadīyantu śunyameva bhaviṣyati| tasya dūṣye nivāsārthaṁ kopi sthāsyati naiva hi| anya eva janastasya padaṁ saṁprāpsyati dhruvaṁ| itthaṁ gītapustake likhitamāste|
21ato yohano majjanam ārabhyāsmākaṁ samīpāt prabho ryīśoḥ svargārohaṇadinaṁ yāvat sosmākaṁ madhye yāvanti dināni yāpitavān
22tāvanti dināni ye mānavā asmābhiḥ sārddhaṁ tiṣṭhanti teṣām ekena janenāsmābhiḥ sārddhaṁ yīśorutthāne sākṣiṇā bhavitavyaṁ|
23ato yasya rūḍhi ryuṣṭo yaṁ barśabbetyuktvāhūyanti sa yūṣaph matathiśca dvāvetau pṛthak kṛtvā ta īśvarasya sannidhau prāryya kathitavantaḥ,
24he sarvvāntaryyāmin parameśvara, yihūdāḥ sevanapreritatvapadacyutaḥ