Text copied!
CopyCompare
Sanskrit Bible (NT) in IAST Script (satyavedaḥ|) - preritāḥ - preritāḥ 1

preritāḥ 1:12-18

Help us?
Click on verse(s) to share them!
12tataḥ paraṁ te jaitunanāmnaḥ parvvatād viśrāmavārasya pathaḥ parimāṇam arthāt prāyeṇārddhakrośaṁ durasthaṁ yirūśālamnagaraṁ parāvṛtyāgacchan|
13nagaraṁ praviśya pitaro yākūb yohan āndriyaḥ philipaḥ thomā barthajamayo mathirālphīyaputro yākūb udyogāी śimon yākūbo bhrātā yihūdā ete sarvve yatra sthāne pravasanti tasmin uparitanaprakoṣṭhe prāviśan|
14paścād ime kiyatyaḥ striyaśca yīśo rmātā mariyam tasya bhrātaraścaite sarvva ekacittībhūta satataṁ vinayena vinayena prārthayanta|
15tasmin samaye tatra sthāne sākalyena viṁśatyadhikaśataṁ śiṣyā āsan| tataḥ pitarasteṣāṁ madhye tiṣṭhan uktavān
16he bhrātṛgaṇa yīśudhāriṇāṁ lokānāṁ pathadarśako yo yihūdāstasmin dāyūdā pavitra ātmā yāṁ kathāṁ kathayāmāsa tasyāḥ pratyakṣībhavanasyāvaśyakatvam āsīt|
17sa jano'smākaṁ madhyavarttī san asyāḥ sevāyā aṁśam alabhata|
18tadanantaraṁ kukarmmaṇā labdhaṁ yanmūlyaṁ tena kṣetramekaṁ krītam aparaṁ tasmin adhomukhe bhṛmau patite sati tasyodarasya vidīrṇatvāt sarvvā nāḍyo niragacchan|

Read preritāḥ 1preritāḥ 1
Compare preritāḥ 1:12-18preritāḥ 1:12-18