Text copied!
CopyCompare
Sanskrit Bible (NT) in IAST Script (satyavedaḥ|) - preritāḥ - preritāḥ 19

preritāḥ 19:5-12

Help us?
Click on verse(s) to share them!
5tādṛśīṁ kathāṁ śrutvā te prabho ryīśukhrīṣṭasya nāmnā majjitā abhavan|
6tataḥ paulena teṣāṁ gātreṣu kare'rpite teṣāmupari pavitra ātmāvarūḍhavān, tasmāt te nānādeśīyā bhāṣā bhaviṣyatkathāśca kathitavantaḥ|
7te prāyeṇa dvādaśajanā āsan|
8paulo bhajanabhavanaṁ gatvā prāyeṇa māsatrayam īśvarasya rājyasya vicāraṁ kṛtvā lokān pravartya sāhasena kathāmakathayat|
9kintu kaṭhināntaḥkaraṇatvāt kiyanto janā na viśvasya sarvveṣāṁ samakṣam etatpathasya nindāṁ karttuṁ pravṛttāḥ, ataḥ paulasteṣāṁ samīpāt prasthāya śiṣyagaṇaṁ pṛthakkṛtvā pratyahaṁ turānnanāmnaḥ kasyacit janasya pāṭhaśālāyāṁ vicāraṁ kṛtavān|
10itthaṁ vatsaradvayaṁ gataṁ tasmād āśiyādeśanivāsinaḥ sarvve yihūdīyā anyadeśīyalokāśca prabho ryīśoḥ kathām aśrauṣan|
11paulena ca īśvara etādṛśānyadbhutāni karmmāṇi kṛtavān
12yat paridheye gātramārjanavastre vā tasya dehāt pīḍitalokānām samīpam ānīte te nirāmayā jātā apavitrā bhūtāśca tebhyo bahirgatavantaḥ|

Read preritāḥ 19preritāḥ 19
Compare preritāḥ 19:5-12preritāḥ 19:5-12