Text copied!
CopyCompare
Sanskrit Bible (NT) in IAST Script (satyavedaḥ|) - preritāḥ - preritāḥ 18

preritāḥ 18:12-18

Help us?
Click on verse(s) to share them!
12gālliyanāmā kaścid ākhāyādeśasya prāḍvivākaḥ samabhavat, tato yihūdīyā ekavākyāḥ santaḥ paulam ākramya vicārasthānaṁ nītvā
13mānuṣa eṣa vyavasthāya viruddham īśvarabhajanaṁ karttuṁ lokān kupravṛttiṁ grāhayatīti niveditavantaḥ|
14tataḥ paule pratyuttaraṁ dātum udyate sati gālliyā yihūdīyān vyāharat, yadi kasyacid anyāyasya vātiśayaduṣṭatācaraṇasya vicāro'bhaviṣyat tarhi yuṣmākaṁ kathā mayā sahanīyābhaviṣyat|
15kintu yadi kevalaṁ kathāyā vā nāmno vā yuṣmākaṁ vyavasthāyā vivādo bhavati tarhi tasya vicāramahaṁ na kariṣyāmi, yūyaṁ tasya mīmāṁsāṁ kuruta|
16tataḥ sa tān vicārasthānād dūrīkṛtavān|
17tadā bhinnadeśīyāḥ sosthinināmānaṁ bhajanabhavanasya pradhānādhipatiṁ dhṛtvā vicārasthānasya sammukhe prāharan tathāpi gālliyā teṣu sarvvakarmmasu na mano nyadadhāt|
18paulastatra punarbahudināni nyavasat, tato bhrātṛgaṇād visarjanaṁ prāpya kiñcanavratanimittaṁ kiṁkriyānagare śiro muṇḍayitvā priskillākkilābhyāṁ sahito jalapathena suriyādeśaṁ gatavān|

Read preritāḥ 18preritāḥ 18
Compare preritāḥ 18:12-18preritāḥ 18:12-18