Text copied!
CopyCompare
Sanskrit Bible (NT) in IAST Script (satyavedaḥ|) - preritāḥ - preritāḥ 16

preritāḥ 16:30-39

Help us?
Click on verse(s) to share them!
30paścāt sa tau bahirānīya pṛṣṭavān he mahecchau paritrāṇaṁ prāptuṁ mayā kiṁ karttavyaṁ?
31paścāt tau svagṛhamānīya tayoḥ sammukhe khādyadravyāṇi sthāpitavān tathā sa svayaṁ tadīyāḥ sarvve parivārāśceśvare viśvasantaḥ sānanditā abhavan|
32tasmai tasya gṛhasthitasarvvalokebhyaśca prabhoḥ kathāṁ kathitavantau|
33tathā rātrestasminneva daṇḍe sa tau gṛhītvā tayoḥ prahārāṇāṁ kṣatāni prakṣālitavān tataḥ sa svayaṁ tasya sarvve parijanāśca majjitā abhavan|
34paścāt tau svagṛhamānīya tayoḥ sammukhe khādyadravyāṇi sthāpitavān tathā sa svayaṁ tadīyāḥ sarvve parivārāśceśvare viśvasantaḥ sānanditā abhavan|
35dina upasthite tau lokau mocayeti kathāṁ kathayituṁ śāsakāḥ padātigaṇaṁ preṣitavantaḥ|
36tataḥ kārārakṣakaḥ paulāya tāṁ vārttāṁ kathitavān yuvāṁ tyājayituṁ śāsakā lokāna preṣitavanta idānīṁ yuvāṁ bahi rbhūtvā kuśalena pratiṣṭhetāṁ|
37kintu paulastān avadat romilokayorāvayoḥ kamapi doṣam na niścitya sarvveṣāṁ samakṣam āvāṁ kaśayā tāḍayitvā kārāyāṁ baddhavanta idānīṁ kimāvāṁ guptaṁ vistrakṣyanti? tanna bhaviṣyati, svayamāgatyāvāṁ bahiḥ kṛtvā nayantu|
38tadā padātibhiḥ śāsakebhya etadvārttāyāṁ kathitāyāṁ tau romilokāviti kathāṁ śrutvā te bhītāḥ
39santastayoḥ sannidhimāgatya vinayam akurvvan aparaṁ bahiḥ kṛtvā nagarāt prasthātuṁ prārthitavantaḥ|

Read preritāḥ 16preritāḥ 16
Compare preritāḥ 16:30-39preritāḥ 16:30-39