21ime yihūdīyalokāḥ santopi tadeva śikṣayitvā nagare'smākam atīva kalahaṁ kurvvanti,
22iti kathite sati lokanivahastayoḥ prātikūlyenodatiṣṭhat tathā śāsakāstayo rvastrāṇi chitvā vetrāghātaṁ karttum ājñāpayan|
23aparaṁ te tau bahu prahāryya tvametau kārāṁ nītvā sāvadhānaṁ rakṣayeti kārārakṣakam ādiśan|
24ittham ājñāṁ prāpya sa tāvabhyantarasthakārāṁ nītvā pādeṣu pādapāśībhi rbaddhvā sthāpitāvān|
25atha niśīthasamaye paulasīlāvīśvaramuddiśya prāthanāṁ gānañca kṛtavantau, kārāsthitā lokāśca tadaśṛṇvan
26tadākasmāt mahān bhūmikampo'bhavat tena bhittimūlena saha kārā kampitābhūt tatkṣaṇāt sarvvāṇi dvārāṇi muktāni jātāni sarvveṣāṁ bandhanāni ca muktāni|