20pañcāśadadhikacatuḥśateṣu vatsareṣu gateṣu ca śimūyelbhaviṣyadvādiparyyantaṁ teṣāmupari vicārayitṛn niyuktavān|
21taiśca rājñi prārthite, īśvaro binyāmīno vaṁśajātasya kīśaḥ putraṁ śaulaṁ catvāriṁśadvarṣaparyyantaṁ teṣāmupari rājānaṁ kṛtavān|
22paścāt taṁ padacyutaṁ kṛtvā yo madiṣṭakriyāḥ sarvvāḥ kariṣyati tādṛśaṁ mama manobhimatam ekaṁ janaṁ yiśayaḥ putraṁ dāyūdaṁ prāptavān idaṁ pramāṇaṁ yasmin dāyūdi sa dattavān taṁ dāyūdaṁ teṣāmupari rājatvaṁ karttum utpāditavāna|
23tasya svapratiśrutasya vākyasyānusāreṇa isrāyellokānāṁ nimittaṁ teṣāṁ manuṣyāṇāṁ vaṁśād īśvara ekaṁ yīśuṁ (trātāram) udapādayat|
24tasya prakāśanāt pūrvvaṁ yohan isrāyellokānāṁ sannidhau manaḥparāvarttanarūpaṁ majjanaṁ prācārayat|