8sa dūtastamavadat, baddhakaṭiḥ san pādayoḥ pāduke arpaya; tena tathā kṛte sati dūtastam uktavān gātrīyavastraṁ gātre nidhāya mama paścād ehi|
9tataḥ pitarastasya paścād vrajana bahiragacchat, kintu dūtena karmmaitat kṛtamiti satyamajñātvā svapnadarśanaṁ jñātavān|
10itthaṁ tau prathamāṁ dvitīyāñca kārāṁ laṅghitvā yena lauhanirmmitadvāreṇa nagaraṁ gamyate tatsamīpaṁ prāpnutāṁ; tatastasya kavāṭaṁ svayaṁ muktamabhavat tatastau tatsthānād bahi rbhūtvā mārgaikasya sīmāṁ yāvad gatau; tato'kasmāt sa dūtaḥ pitaraṁ tyaktavān|
11tadā sa cetanāṁ prāpya kathitavān nijadūtaṁ prahitya parameśvaro herodo hastād yihūdīyalokānāṁ sarvvāśāyāśca māṁ samuddhṛtavān ityahaṁ niścayaṁ jñātavān|
12sa vivicya mārkanāmrā vikhyātasya yohano mātu rmariyamo yasmin gṛhe bahavaḥ sambhūya prārthayanta tanniveśanaṁ gataḥ|