Text copied!
CopyCompare
Sanskrit Bible (NT) in IAST Script (satyavedaḥ|) - preritāḥ - preritāḥ 10

preritāḥ 10:3-14

Help us?
Click on verse(s) to share them!
3ekadā tṛtīyapraharavelāyāṁ sa dṛṣṭavān īśvarasyaiko dūtaḥ saprakāśaṁ tatsamīpam āgatya kathitavān, he karṇīliya|
4kintu sa taṁ dṛṣṭvā bhīto'kathayat, he prabho kiṁ? tadā tamavadat tava prārthanā dānādi ca sākṣisvarūpaṁ bhūtveśvarasya gocaramabhavat|
5idānīṁ yāphonagaraṁ prati lokān preṣya samudratīre śimonnāmnaścarmmakārasya gṛhe pravāsakārī pitaranāmnā vikhyāto yaḥ śimon tam āhvāyaya;
6tasmāt tvayā yadyat karttavyaṁ tattat sa vadiṣyati|
7ityupadiśya dūte prasthite sati karṇīliyaḥ svagṛhasthānāṁ dāsānāṁ dvau janau nityaṁ svasaṅgināṁ sainyānām ekāṁ bhaktasenāñcāhūya
8sakalametaṁ vṛttāntaṁ vijñāpya yāphonagaraṁ tān prāhiṇot|
9parasmin dine te yātrāṁ kṛtvā yadā nagarasya samīpa upātiṣṭhan, tadā pitaro dvitīyapraharavelāyāṁ prārthayituṁ gṛhapṛṣṭham ārohat|
10etasmin samaye kṣudhārttaḥ san kiñcid bhoktum aicchat kintu teṣām annāsādanasamaye sa mūrcchitaḥ sannapatat|
11tato meghadvāraṁ muktaṁ caturbhiḥ koṇai rlambitaṁ bṛhadvastramiva kiñcana bhājanam ākāśāt pṛthivīm avārohatīti dṛṣṭavān|
12tanmadhye nānaprakārā grāmyavanyapaśavaḥ khecarorogāmiprabhṛtayo jantavaścāsan|
13anantaraṁ he pitara utthāya hatvā bhuṁkṣva tampratīyaṁ gagaṇīyā vāṇī jātā|
14tadā pitaraḥ pratyavadat, he prabho īdṛśaṁ mā bhavatu, aham etat kālaṁ yāvat niṣiddham aśuci vā dravyaṁ kiñcidapi na bhuktavān|

Read preritāḥ 10preritāḥ 10
Compare preritāḥ 10:3-14preritāḥ 10:3-14