Text copied!
CopyCompare
Sanskrit Bible (NT) in IAST Script (satyavedaḥ|) - preritāḥ - preritāḥ 10

preritāḥ 10:20-27

Help us?
Click on verse(s) to share them!
20tvam utthāyāvaruhya niḥsandehaṁ taiḥ saha gaccha mayaiva te preṣitāḥ|
21tasmāt pitaro'varuhya karṇīliyapreritalokānāṁ nikaṭamāgatya kathitavān paśyata yūyaṁ yaṁ mṛgayadhve sa janohaṁ, yūyaṁ kinnimittam āgatāḥ?
22tataste pratyavadan karṇīliyanāmā śuddhasattva īśvaraparāyaṇo yihūdīyadeśasthānāṁ sarvveṣāṁ sannidhau sukhyātyāpanna ekaḥ senāpati rnijagṛhaṁ tvāmāhūya netuṁ tvattaḥ kathā śrotuñca pavitradūtena samādiṣṭaḥ|
23tadā pitarastānabhyantaraṁ nītvā teṣāmātithyaṁ kṛtavān, pare'hani taiḥ sārddhaṁ yātrāmakarot, yāphonivāsināṁ bhrātṛṇāṁ kiyanto janāśca tena saha gatāḥ|
24parasmin divase kaisariyānagaramadhyapraveśasamaye karṇīliyo jñātibandhūn āhūyānīya tān apekṣya sthitaḥ|
25pitare gṛha upasthite karṇīliyastaṁ sākṣātkṛtya caraṇayoḥ patitvā prāṇamat|
26pitarastamutthāpya kathitavān, uttiṣṭhāhamapi mānuṣaḥ|
27tadā karṇīliyena sākam ālapan gṛhaṁ prāviśat tanmadhye ca bahulokānāṁ samāgamaṁ dṛṣṭvā tān avadat,

Read preritāḥ 10preritāḥ 10
Compare preritāḥ 10:20-27preritāḥ 10:20-27