Text copied!
CopyCompare
Sanskrit Bible (NT) in ITRANS Script - romiNaH - romiNaH 15

रोमिणः 15:21-27

Help us?
Click on verse(s) to share them!
21यादृशं लिखितम् आस्ते, यै र्वार्त्ता तस्य न प्राप्ता दर्शनं तैस्तु लप्स्यते। यैश्च नैव श्रुतं कि न्चित् बोद्धुं शक्ष्यन्ति ते जनाः॥
22तस्माद् युष्मत्समीपगमनाद् अहं मुहुर्मुहु र्निवारितोऽभवं।
23किन्त्विदानीम् अत्र प्रदेशेषु मया न गतं स्थानं किमपि नावशिष्यते युष्मत्समीपं गन्तुं बहुवत्सरानारभ्य मामकीनाका ण्क्षा च विद्यत इति हेतोः
24स्पानियादेशगमनकालेऽहं युष्मन्मध्येन गच्छन् युष्मान् आलोकिष्ये, ततः परं युष्मत्सम्भाषणेन तृप्तिं परिलभ्य तद्देशगमनार्थं युष्माभि र्विसर्जयिष्ये, ईदृशी मदीया प्रत्याशा विद्यते।
25किन्तु साम्प्रतं पवित्रलोकानां सेवनाय यिरूशालम्नगरं व्रजामि।
26यतो यिरूशालमस्थपवित्रलोकानां मध्ये ये दरिद्रा अर्थविश्राणनेन तानुपकर्त्तुं माकिदनियादेशीया आखायादेशीयाश्च लोका ऐच्छन्।
27एषा तेषां सदिच्छा यतस्ते तेषाम् ऋणिनः सन्ति यतो हेतो र्भिन्नजातीया येषां परमार्थस्यांशिनो जाता ऐहिकविषये तेषामुपकारस्तैः कर्त्तव्यः।

Read रोमिणः 15रोमिणः 15
Compare रोमिणः 15:21-27रोमिणः 15:21-27