Text copied!
CopyCompare
Sanskrit Bible (NT) in IAST Script (satyavedaḥ|) - romiṇaḥ - romiṇaḥ 15

romiṇaḥ 15:21-27

Help us?
Click on verse(s) to share them!
21yādṛśaṁ likhitam āste, yai rvārttā tasya na prāptā darśanaṁ taistu lapsyate| yaiśca naiva śrutaṁ kiñcit boddhuṁ śakṣyanti te janāḥ||
22tasmād yuṣmatsamīpagamanād ahaṁ muhurmuhu rnivārito'bhavaṁ|
23kintvidānīm atra pradeśeṣu mayā na gataṁ sthānaṁ kimapi nāvaśiṣyate yuṣmatsamīpaṁ gantuṁ bahuvatsarānārabhya māmakīnākāṅkṣā ca vidyata iti hetoḥ
24spāniyādeśagamanakāle'haṁ yuṣmanmadhyena gacchan yuṣmān ālokiṣye, tataḥ paraṁ yuṣmatsambhāṣaṇena tṛptiṁ parilabhya taddeśagamanārthaṁ yuṣmābhi rvisarjayiṣye, īdṛśī madīyā pratyāśā vidyate|
25kintu sāmprataṁ pavitralokānāṁ sevanāya yirūśālamnagaraṁ vrajāmi|
26yato yirūśālamasthapavitralokānāṁ madhye ye daridrā arthaviśrāṇanena tānupakarttuṁ mākidaniyādeśīyā ākhāyādeśīyāśca lokā aicchan|
27eṣā teṣāṁ sadicchā yataste teṣām ṛṇinaḥ santi yato heto rbhinnajātīyā yeṣāṁ paramārthasyāṁśino jātā aihikaviṣaye teṣāmupakārastaiḥ karttavyaḥ|

Read romiṇaḥ 15romiṇaḥ 15
Compare romiṇaḥ 15:21-27romiṇaḥ 15:21-27