Text copied!
CopyCompare
Sanskrit Bible (NT) in IAST Script (satyavedaḥ|) - preritāḥ - preritāḥ 15

preritāḥ 15:12-18

Help us?
Click on verse(s) to share them!
12anantaraṁ barṇabbāpaulābhyām īśvaro bhinnadeśīyānāṁ madhye yadyad āścaryyam adbhutañca karmma kṛtavān tadvṛttāntaṁ tau svamukhābhyām avarṇayatāṁ sabhāsthāḥ sarvve nīravāḥ santaḥ śrutavantaḥ|
13tayoḥ kathāyāṁ samāptāyāṁ satyāṁ yākūb kathayitum ārabdhavān
14he bhrātaro mama kathāyām mano nidhatta| īśvaraḥ svanāmārthaṁ bhinnadeśīyalokānām madhyād ekaṁ lokasaṁghaṁ grahītuṁ matiṁ kṛtvā yena prakāreṇa prathamaṁ tān prati kṛpāvalekanaṁ kṛtavān taṁ śimon varṇitavān|
15bhaviṣyadvādibhiruktāni yāni vākyāni taiḥ sārddham etasyaikyaṁ bhavati yathā likhitamāste|
16sarvveṣāṁ karmmaṇāṁ yastu sādhakaḥ parameśvaraḥ| sa evedaṁ vadedvākyaṁ śeṣāḥ sakalamānavāḥ| bhinnadeśīyalokāśca yāvanto mama nāmataḥ| bhavanti hi suvikhyātāste yathā parameśituḥ|
17tatvaṁ samyak samīhante tannimittamahaṁ kila| parāvṛtya samāgatya dāyūdaḥ patitaṁ punaḥ| dūṣyamutthāpayiṣyāmi tadīyaṁ sarvvavastu ca| patitaṁ punaruthāpya sajjayiṣyāmi sarvvathā||
18ā prathamād īśvaraḥ svīyāni sarvvakarmmāṇi jānāti|

Read preritāḥ 15preritāḥ 15
Compare preritāḥ 15:12-18preritāḥ 15:12-18