19ētāṁ kathāṁ yirūśālamnivāsinaḥ sarvvē lōkā vidānti; tēṣāṁ nijabhāṣayā tatkṣētrañca hakaldāmā, arthāt raktakṣētramiti vikhyātamāstē|
20anyacca, nikētanaṁ tadīyantu śunyamēva bhaviṣyati| tasya dūṣyē nivāsārthaṁ kōpi sthāsyati naiva hi| anya ēva janastasya padaṁ saṁprāpsyati dhruvaṁ| itthaṁ gītapustakē likhitamāstē|
21atō yōhanō majjanam ārabhyāsmākaṁ samīpāt prabhō ryīśōḥ svargārōhaṇadinaṁ yāvat sōsmākaṁ madhyē yāvanti dināni yāpitavān
22tāvanti dināni yē mānavā asmābhiḥ sārddhaṁ tiṣṭhanti tēṣām ēkēna janēnāsmābhiḥ sārddhaṁ yīśōrutthānē sākṣiṇā bhavitavyaṁ|
23atō yasya rūḍhi ryuṣṭō yaṁ barśabbētyuktvāhūyanti sa yūṣaph matathiśca dvāvētau pr̥thak kr̥tvā ta īśvarasya sannidhau prāryya kathitavantaḥ,