Text copied!
CopyCompare
Sanskrit Bible (NT) in ISO Script (satyavēdaḥ|) - mārkaḥ - mārkaḥ 6

mārkaḥ 6:22-37

Help us?
Click on verse(s) to share them!
22tasmin śubhadinē hērōdiyāyāḥ kanyā samētya tēṣāṁ samakṣaṁ saṁnr̥tya hērōdastēna sahōpaviṣṭānāñca tōṣamajījanat tatā nr̥paḥ kanyāmāha sma mattō yad yācasē tadēva tubhyaṁ dāsyē|
23śapathaṁ kr̥tvākathayat cēd rājyārddhamapi yācasē tadapi tubhyaṁ dāsyē|
24tataḥ sā bahi rgatvā svamātaraṁ papraccha kimahaṁ yāciṣyē? tadā sākathayat yōhanō majjakasya śiraḥ|
25atha tūrṇaṁ bhūpasamīpam ētya yācamānāvadat kṣaṇēsmin yōhanō majjakasya śiraḥ pātrē nidhāya dēhi, ētad yācē'haṁ|
26tasmāt bhūpō'tiduḥkhitaḥ, tathāpi svaśapathasya sahabhōjināñcānurōdhāt tadanaṅgīkarttuṁ na śaktaḥ|
27tatkṣaṇaṁ rājā ghātakaṁ prēṣya tasya śira ānētumādiṣṭavān|
28tataḥ sa kārāgāraṁ gatvā tacchiraśchitvā pātrē nidhāyānīya tasyai kanyāyai dattavān kanyā ca svamātrē dadau|
29ananataraṁ yōhanaḥ śiṣyāstadvārttāṁ prāpyāgatya tasya kuṇapaṁ śmaśānē'sthāpayan|
30atha prēṣitā yīśōḥ sannidhau militā yad yac cakruḥ śikṣayāmāsuśca tatsarvvavārttāstasmai kathitavantaḥ|
31sa tānuvāca yūyaṁ vijanasthānaṁ gatvā viśrāmyata yatastatsannidhau bahulōkānāṁ samāgamāt tē bhōktuṁ nāvakāśaṁ prāptāḥ|
32tatastē nāvā vijanasthānaṁ guptaṁ gagmuḥ|
33tatō lōkanivahastēṣāṁ sthānāntarayānaṁ dadarśa, anēkē taṁ paricitya nānāpurēbhyaḥ padairvrajitvā javēna taiṣāmagrē yīśōḥ samīpa upatasthuḥ|
34tadā yīśu rnāvō bahirgatya lōkāraṇyānīṁ dr̥ṣṭvā tēṣu karuṇāṁ kr̥tavān yatastē'rakṣakamēṣā ivāsan tadā sa tāna nānāprasaṅgān upadiṣṭavān|
35atha divāntē sati śiṣyā ētya yīśumūcirē, idaṁ vijanasthānaṁ dinañcāvasannaṁ|
36lōkānāṁ kimapi khādyaṁ nāsti, ataścaturdikṣu grāmān gantuṁ bhōjyadravyāṇi krētuñca bhavān tān visr̥jatu|
37tadā sa tānuvāca yūyamēva tān bhōjayata; tatastē jagadu rvayaṁ gatvā dviśatasaṁkhyakai rmudrāpādaiḥ pūpān krītvā kiṁ tān bhōjayiṣyāmaḥ?

Read mārkaḥ 6mārkaḥ 6
Compare mārkaḥ 6:22-37mārkaḥ 6:22-37