20yasmād hērōd taṁ dhārmmikaṁ satpuruṣañca jñātvā sammanya rakṣitavān; tatkathāṁ śrutvā tadanusārēṇa bahūni karmmāṇi kr̥tavān hr̥ṣṭamanāstadupadēśaṁ śrutavāṁśca|
21kintu hērōd yadā svajanmadinē pradhānalōkēbhyaḥ sēnānībhyaśca gālīlpradēśīyaśrēṣṭhalōkēbhyaśca rātrau bhōjyamēkaṁ kr̥tavān
22tasmin śubhadinē hērōdiyāyāḥ kanyā samētya tēṣāṁ samakṣaṁ saṁnr̥tya hērōdastēna sahōpaviṣṭānāñca tōṣamajījanat tatā nr̥paḥ kanyāmāha sma mattō yad yācasē tadēva tubhyaṁ dāsyē|
23śapathaṁ kr̥tvākathayat cēd rājyārddhamapi yācasē tadapi tubhyaṁ dāsyē|
24tataḥ sā bahi rgatvā svamātaraṁ papraccha kimahaṁ yāciṣyē? tadā sākathayat yōhanō majjakasya śiraḥ|
25atha tūrṇaṁ bhūpasamīpam ētya yācamānāvadat kṣaṇēsmin yōhanō majjakasya śiraḥ pātrē nidhāya dēhi, ētad yācē'haṁ|
26tasmāt bhūpō'tiduḥkhitaḥ, tathāpi svaśapathasya sahabhōjināñcānurōdhāt tadanaṅgīkarttuṁ na śaktaḥ|
27tatkṣaṇaṁ rājā ghātakaṁ prēṣya tasya śira ānētumādiṣṭavān|
28tataḥ sa kārāgāraṁ gatvā tacchiraśchitvā pātrē nidhāyānīya tasyai kanyāyai dattavān kanyā ca svamātrē dadau|
29ananataraṁ yōhanaḥ śiṣyāstadvārttāṁ prāpyāgatya tasya kuṇapaṁ śmaśānē'sthāpayan|
30atha prēṣitā yīśōḥ sannidhau militā yad yac cakruḥ śikṣayāmāsuśca tatsarvvavārttāstasmai kathitavantaḥ|
31sa tānuvāca yūyaṁ vijanasthānaṁ gatvā viśrāmyata yatastatsannidhau bahulōkānāṁ samāgamāt tē bhōktuṁ nāvakāśaṁ prāptāḥ|
32tatastē nāvā vijanasthānaṁ guptaṁ gagmuḥ|