36paścādēkaḥ phirūśī yīśuṁ bhōjanāya nyamantrayat tataḥ sa tasya gr̥haṁ gatvā bhōktumupaviṣṭaḥ|
37ētarhi tatphirūśinō gr̥hē yīśu rbhēktum upāvēkṣīt tacchrutvā tannagaravāsinī kāpi duṣṭā nārī pāṇḍaraprastarasya sampuṭakē sugandhitailam ānīya
38tasya paścāt pādayōḥ sannidhau tasyau rudatī ca nētrāmbubhistasya caraṇau prakṣālya nijakacairamārkṣīt, tatastasya caraṇau cumbitvā tēna sugandhitailēna mamarda|
39tasmāt sa nimantrayitā phirūśī manasā cintayāmāsa, yadyayaṁ bhaviṣyadvādī bhavēt tarhi ēnaṁ spr̥śati yā strī sā kā kīdr̥śī cēti jñātuṁ śaknuyāt yataḥ sā duṣṭā|
40tadā yāśustaṁ jagāda, hē śimōn tvāṁ prati mama kiñcid vaktavyamasti; tasmāt sa babhāṣē, hē gurō tad vadatu|
41ēkōttamarṇasya dvāvadhamarṇāvāstāṁ, tayōrēkaḥ pañcaśatāni mudrāpādān aparaśca pañcāśat mudrāpādān dhārayāmāsa|
42tadanantaraṁ tayōḥ śōdhyābhāvāt sa uttamarṇastayō rr̥ṇē cakṣamē; tasmāt tayōrdvayōḥ kastasmin prēṣyatē bahu? tad brūhi|
43śimōn pratyuvāca, mayā budhyatē yasyādhikam r̥ṇaṁ cakṣamē sa iti; tatō yīśustaṁ vyājahāra, tvaṁ yathārthaṁ vyacārayaḥ|
44atha tāṁ nārīṁ prati vyāghuṭhya śimōnamavōcat, strīmimāṁ paśyasi? tava gr̥hē mayyāgatē tvaṁ pādaprakṣālanārthaṁ jalaṁ nādāḥ kintu yōṣidēṣā nayanajalai rmama pādau prakṣālya kēśairamārkṣīt|