36paścādekaḥ phirūśī yīśuṁ bhojanāya nyamantrayat tataḥ sa tasya gṛhaṁ gatvā bhoktumupaviṣṭaḥ|
37etarhi tatphirūśino gṛhe yīśu rbhektum upāvekṣīt tacchrutvā tannagaravāsinī kāpi duṣṭā nārī pāṇḍaraprastarasya sampuṭake sugandhitailam ānīya
38tasya paścāt pādayoḥ sannidhau tasyau rudatī ca netrāmbubhistasya caraṇau prakṣālya nijakacairamārkṣīt, tatastasya caraṇau cumbitvā tena sugandhitailena mamarda|
39tasmāt sa nimantrayitā phirūśī manasā cintayāmāsa, yadyayaṁ bhaviṣyadvādī bhavet tarhi enaṁ spṛśati yā strī sā kā kīdṛśī ceti jñātuṁ śaknuyāt yataḥ sā duṣṭā|
40tadā yāśustaṁ jagāda, he śimon tvāṁ prati mama kiñcid vaktavyamasti; tasmāt sa babhāṣe, he guro tad vadatu|
41ekottamarṇasya dvāvadhamarṇāvāstāṁ, tayorekaḥ pañcaśatāni mudrāpādān aparaśca pañcāśat mudrāpādān dhārayāmāsa|