Text copied!
CopyCompare
Sanskrit Bible (NT) in IAST Script (satyavedaḥ|) - lūkaḥ - lūkaḥ 2

lūkaḥ 2:9-29

Help us?
Click on verse(s) to share them!
9teṣāṁ samīpaṁ parameśvarasya dūta āgatyopatasthau; tadā catuṣpārśve parameśvarasya tejasaḥ prakāśitatvāt te'tiśaśaṅkire|
10tadā sa dūta uvāca mā bhaiṣṭa paśyatādya dāyūdaḥ pure yuṣmannimittaṁ trātā prabhuḥ khrīṣṭo'janiṣṭa,
11sarvveṣāṁ lokānāṁ mahānandajanakam imaṁ maṅgalavṛttāntaṁ yuṣmān jñāpayāmi|
12yūyaṁ (tatsthānaṁ gatvā) vastraveṣṭitaṁ taṁ bālakaṁ gośālāyāṁ śayanaṁ drakṣyatha yuṣmān pratīdaṁ cihnaṁ bhaviṣyati|
13dūta imāṁ kathāṁ kathitavati tatrākasmāt svargīyāḥ pṛtanā āgatya kathām imāṁ kathayitveśvarasya guṇānanvavādiṣuḥ, yathā,
14sarvvordvvasthairīśvarasya mahimā samprakāśyatāṁ| śāntirbhūyāt pṛthivyāstu santoṣaśca narān prati||
15tataḥ paraṁ teṣāṁ sannidhe rdūtagaṇe svargaṁ gate meṣapālakāḥ parasparam avecan āgacchata prabhuḥ parameśvaro yāṁ ghaṭanāṁ jñāpitavān tasyā yātharyaṁ jñātuṁ vayamadhunā baitlehampuraṁ yāmaḥ|
16paścāt te tūrṇaṁ vrajitvā mariyamaṁ yūṣaphaṁ gośālāyāṁ śayanaṁ bālakañca dadṛśuḥ|
17itthaṁ dṛṣṭvā bālakasyārthe proktāṁ sarvvakathāṁ te prācārayāñcakruḥ|
18tato ye lokā meṣarakṣakāṇāṁ vadanebhyastāṁ vārttāṁ śuśruvuste mahāścaryyaṁ menire|
19kintu mariyam etatsarvvaghaṭanānāṁ tātparyyaṁ vivicya manasi sthāpayāmāsa|
20tatpaścād dūtavijñaptānurūpaṁ śrutvā dṛṣṭvā ca meṣapālakā īśvarasya guṇānuvādaṁ dhanyavādañca kurvvāṇāḥ parāvṛtya yayuḥ|
21atha bālakasya tvakchedanakāle'ṣṭamadivase samupasthite tasya garbbhasthiteḥ purvvaṁ svargīyadūto yathājñāpayat tadanurūpaṁ te tannāmadheyaṁ yīśuriti cakrire|
22tataḥ paraṁ mūsālikhitavyavasthāyā anusāreṇa mariyamaḥ śucitvakāla upasthite,
23"prathamajaḥ sarvvaḥ puruṣasantānaḥ parameśvare samarpyatāṁ," iti parameśvarasya vyavasthayā
24yīśuṁ parameśvare samarpayitum śāstrīyavidhyuktaṁ kapotadvayaṁ pārāvataśāvakadvayaṁ vā baliṁ dātuṁ te taṁ gṛhītvā yirūśālamam āyayuḥ|
25yirūśālampuranivāsī śimiyonnāmā dhārmmika eka āsīt sa isrāyelaḥ sāntvanāmapekṣya tasthau kiñca pavitra ātmā tasminnāvirbhūtaḥ|
26aparaṁ prabhuṇā parameśvareṇābhiṣikte trātari tvayā na dṛṣṭe tvaṁ na mariṣyasīti vākyaṁ pavitreṇa ātmanā tasma prākathyata|
27aparañca yadā yīśoḥ pitā mātā ca tadarthaṁ vyavasthānurūpaṁ karmma karttuṁ taṁ mandiram āninyatustadā
28śimiyon ātmana ākarṣaṇena mandiramāgatya taṁ kroḍe nidhāya īśvarasya dhanyavādaṁ kṛtvā kathayāmāsa, yathā,
29he prabho tava dāsoyaṁ nijavākyānusārataḥ| idānīntu sakalyāṇo bhavatā saṁvisṛjyatām|

Read lūkaḥ 2lūkaḥ 2
Compare lūkaḥ 2:9-29lūkaḥ 2:9-29