Text copied!
CopyCompare
Sanskrit Bible (NT) in ISO Script (satyavēdaḥ|) - lūkaḥ - lūkaḥ 12

lūkaḥ 12:53-59

Help us?
Click on verse(s) to share them!
53pitā putrasya vipakṣaḥ putraśca pitu rvipakṣō bhaviṣyati mātā kanyāyā vipakṣā kanyā ca mātu rvipakṣā bhaviṣyati, tathā śvaśrūrbadhvā vipakṣā badhūśca śvaśrvā vipakṣā bhaviṣyati|
54sa lōkēbhyōparamapi kathayāmāsa, paścimadiśi mēghōdgamaṁ dr̥ṣṭvā yūyaṁ haṭhād vadatha vr̥ṣṭi rbhaviṣyati tatastathaiva jāyatē|
55aparaṁ dakṣiṇatō vāyau vāti sati vadatha nidāghō bhaviṣyati tataḥ sōpi jāyatē|
56rē rē kapaṭina ākāśasya bhūmyāśca lakṣaṇaṁ bōddhuṁ śaknutha,
57kintu kālasyāsya lakṣaṇaṁ kutō bōddhuṁ na śaknutha? yūyañca svayaṁ kutō na nyāṣyaṁ vicārayatha?
58aparañca vivādinā sārddhaṁ vicārayituḥ samīpaṁ gacchan pathi tasmāduddhāraṁ prāptuṁ yatasva nōcēt sa tvāṁ dhr̥tvā vicārayituḥ samīpaṁ nayati| vicārayitā yadi tvāṁ praharttuḥ samīpaṁ samarpayati praharttā tvāṁ kārāyāṁ badhnāti
59tarhi tvāmahaṁ vadāmi tvayā niḥśēṣaṁ kapardakēṣu na pariśōdhitēṣu tvaṁ tatō muktiṁ prāptuṁ na śakṣyasi|

Read lūkaḥ 12lūkaḥ 12
Compare lūkaḥ 12:53-59lūkaḥ 12:53-59