Text copied!
CopyCompare
Sanskrit Bible (NT) in IAST Script (satyavedaḥ|) - yohanaḥ - yohanaḥ 7

yohanaḥ 7:19-30

Help us?
Click on verse(s) to share them!
19mūsā yuṣmabhyaṁ vyavasthāgranthaṁ kiṁ nādadāt? kintu yuṣmākaṁ kopi tāṁ vyavasthāṁ na samācarati| māṁ hantuṁ kuto yatadhve?
20tadā lokā avadan tvaṁ bhūtagrastastvāṁ hantuṁ ko yatate?
21tato yīśuravocad ekaṁ karmma mayākāri tasmād yūyaṁ sarvva mahāścaryyaṁ manyadhve|
22mūsā yuṣmabhyaṁ tvakchedavidhiṁ pradadau sa mūsāto na jātaḥ kintu pitṛpuruṣebhyo jātaḥ tena viśrāmavāre'pi mānuṣāṇāṁ tvakchedaṁ kurutha|
23ataeva viśrāmavāre manuṣyāṇāṁ tvakchede kṛte yadi mūsāvyavasthāmaṅganaṁ na bhavati tarhi mayā viśrāmavāre mānuṣaḥ sampūrṇarūpeṇa svastho'kāri tatkāraṇād yūyaṁ kiṁ mahyaṁ kupyatha?
24sapakṣapātaṁ vicāramakṛtvā nyāyyaṁ vicāraṁ kuruta|
25tadā yirūśālam nivāsinaḥ katipayajanā akathayan ime yaṁ hantuṁ ceṣṭante sa evāyaṁ kiṁ na?
26kintu paśyata nirbhayaḥ san kathāṁ kathayati tathāpi kimapi a vadantyete ayamevābhiṣiktto bhavatīti niścitaṁ kimadhipatayo jānanti?
27manujoyaṁ kasmādāgamad iti vayaṁ jānomaḥ kintvabhiṣiktta āgate sa kasmādāgatavān iti kopi jñātuṁ na śakṣyati|
28tadā yīśu rmadhyemandiram upadiśan uccaiḥkāram ukttavān yūyaṁ kiṁ māṁ jānītha? kasmāccāgatosmi tadapi kiṁ jānītha? nāhaṁ svata āgatosmi kintu yaḥ satyavādī saeva māṁ preṣitavān yūyaṁ taṁ na jānītha|
29tamahaṁ jāne tenāhaṁ prerita agatosmi|
30tasmād yihūdīyāstaṁ dharttum udyatāstathāpi kopi tasya gātre hastaṁ nārpayad yato hetostadā tasya samayo nopatiṣṭhati|

Read yohanaḥ 7yohanaḥ 7
Compare yohanaḥ 7:19-30yohanaḥ 7:19-30