Text copied!
CopyCompare
Sanskrit Bible (NT) in IAST Script (satyavedaḥ|) - yohanaḥ - yohanaḥ 6

yohanaḥ 6:9-50

Help us?
Click on verse(s) to share them!
9atra kasyacid bālakasya samīpe pañca yāvapūpāḥ kṣudramatsyadvayañca santi kintu lokānāṁ etāvātāṁ madhye taiḥ kiṁ bhaviṣyati?
10paścād yīśuravadat lokānupaveśayata tatra bahuyavasasattvāt pañcasahastrebhyo nyūnā adhikā vā puruṣā bhūmyām upāviśan|
11tato yīśustān pūpānādāya īśvarasya guṇān kīrttayitvā śiṣyeṣu samārpayat tataste tebhya upaviṣṭalokebhyaḥ pūpān yatheṣṭamatsyañca prāduḥ|
12teṣu tṛpteṣu sa tānavocad eteṣāṁ kiñcidapi yathā nāpacīyate tathā sarvvāṇyavaśiṣṭāni saṁgṛhlīta|
13tataḥ sarvveṣāṁ bhojanāt paraṁ te teṣāṁ pañcānāṁ yāvapūpānāṁ avaśiṣṭānyakhilāni saṁgṛhya dvādaśaḍallakān apūrayan|
14aparaṁ yīśoretādṛśīm āścaryyakriyāṁ dṛṣṭvā lokā mitho vaktumārebhire jagati yasyāgamanaṁ bhaviṣyati sa evāyam avaśyaṁ bhaviṣyadvakttā|
15ataeva lokā āgatya tamākramya rājānaṁ kariṣyanti yīśusteṣām īdṛśaṁ mānasaṁ vijñāya punaśca parvvatam ekākī gatavān|
16sāyaṁkāla upasthite śiṣyā jaladhitaṭaṁ vrajitvā nāvamāruhya nagaradiśi sindhau vāhayitvāgaman|
17tasmin samaye timira upātiṣṭhat kintu yīṣusteṣāṁ samīpaṁ nāgacchat|
18tadā prabalapavanavahanāt sāgare mahātaraṅgo bhavitum ārebhe|
19tataste vāhayitvā dvitrān krośān gatāḥ paścād yīśuṁ jaladherupari padbhyāṁ vrajantaṁ naukāntikam āgacchantaṁ vilokya trāsayuktā abhavan
20kintu sa tānukttavān ayamahaṁ mā bhaiṣṭa|
21tadā te taṁ svairaṁ nāvi gṛhītavantaḥ tadā tatkṣaṇād uddiṣṭasthāne naurupāsthāt|
22yayā nāvā śiṣyā agacchan tadanyā kāpi naukā tasmin sthāne nāsīt tato yīśuḥ śiṣyaiḥ sākaṁ nāgamat kevalāḥ śiṣyā agaman etat pārasthā lokā jñātavantaḥ|
23kintu tataḥ paraṁ prabhu ryatra īśvarasya guṇān anukīrttya lokān pūpān abhojayat tatsthānasya samīpasthativiriyāyā aparāstaraṇaya āgaman|
24yīśustatra nāsti śiṣyā api tatra nā santi lokā iti vijñāya yīśuṁ gaveṣayituṁ taraṇibhiḥ kapharnāhūm puraṁ gatāḥ|
25tataste saritpateḥ pāre taṁ sākṣāt prāpya prāvocan he guro bhavān atra sthāne kadāgamat?
26tadā yīśustān pratyavādīd yuṣmānahaṁ yathārthataraṁ vadāmi āścaryyakarmmadarśanāddheto rna kintu pūpabhojanāt tena tṛptatvāñca māṁ gaveṣayatha|
27kṣayaṇīyabhakṣyārthaṁ mā śrāmiṣṭa kintvantāyurbhakṣyārthaṁ śrāmyata, tasmāt tādṛśaṁ bhakṣyaṁ manujaputro yuṣmābhyaṁ dāsyati; tasmin tāta īśvaraḥ pramāṇaṁ prādāt|
28tadā te'pṛcchan īśvarābhimataṁ karmma karttum asmābhiḥ kiṁ karttavyaṁ?
29tato yīśuravadad īśvaro yaṁ prairayat tasmin viśvasanam īśvarābhimataṁ karmma|
30tadā te vyāharan bhavatā kiṁ lakṣaṇaṁ darśitaṁ yaddṛṣṭvā bhavati viśvasiṣyāmaḥ? tvayā kiṁ karmma kṛtaṁ?
31asmākaṁ pūrvvapuruṣā mahāprāntare mānnāṁ bhokttuṁ prāpuḥ yathā lipirāste| svargīyāṇi tu bhakṣyāṇi pradadau parameśvaraḥ|
32tadā yīśuravadad ahaṁ yuṣmānatiyathārthaṁ vadāmi mūsā yuṣmābhyaṁ svargīyaṁ bhakṣyaṁ nādāt kintu mama pitā yuṣmābhyaṁ svargīyaṁ paramaṁ bhakṣyaṁ dadāti|
33yaḥ svargādavaruhya jagate jīvanaṁ dadāti sa īśvaradattabhakṣyarūpaḥ|
34tadā te prāvocan he prabho bhakṣyamidaṁ nityamasmabhyaṁ dadātu|
35yīśuravadad ahameva jīvanarūpaṁ bhakṣyaṁ yo jano mama sannidhim āgacchati sa jātu kṣudhārtto na bhaviṣyati, tathā yo jano māṁ pratyeti sa jātu tṛṣārtto na bhaviṣyati|
36māṁ dṛṣṭvāpi yūyaṁ na viśvasitha yuṣmānaham ityavocaṁ|
37pitā mahyaṁ yāvato lokānadadāt te sarvva eva mamāntikam āgamiṣyanti yaḥ kaścicca mama sannidhim āyāsyati taṁ kenāpi prakāreṇa na dūrīkariṣyāmi|
38nijābhimataṁ sādhayituṁ na hi kintu prerayiturabhimataṁ sādhayituṁ svargād āgatosmi|
39sa yān yān lokān mahyamadadāt teṣāmekamapi na hārayitvā śeṣadine sarvvānaham utthāpayāmi idaṁ matprerayituḥ piturabhimataṁ|
40yaḥ kaścin mānavasutaṁ vilokya viśvasiti sa śeṣadine mayotthāpitaḥ san anantāyuḥ prāpsyati iti matprerakasyābhimataṁ|
41tadā svargād yad bhakṣyam avārohat tad bhakṣyam ahameva yihūdīyalokāstasyaitad vākye vivadamānā vakttumārebhire
42yūṣaphaḥ putro yīśu ryasya mātāpitarau vayaṁ jānīma eṣa kiṁ saeva na? tarhi svargād avāroham iti vākyaṁ kathaṁ vaktti?
43tadā yīśustān pratyavadat parasparaṁ mā vivadadhvaṁ
44matprerakeṇa pitrā nākṛṣṭaḥ kopi jano mamāntikam āyātuṁ na śaknoti kintvāgataṁ janaṁ carame'hni protthāpayiṣyāmi|
45te sarvva īśvareṇa śikṣitā bhaviṣyanti bhaviṣyadvādināṁ grantheṣu lipiritthamāste ato yaḥ kaścit pituḥ sakāśāt śrutvā śikṣate sa eva mama samīpam āgamiṣyati|
46ya īśvarād ajāyata taṁ vinā kopi manuṣyo janakaṁ nādarśat kevalaḥ saeva tātam adrākṣīt|
47ahaṁ yuṣmān yathārthataraṁ vadāmi yo jano mayi viśvāsaṁ karoti sonantāyuḥ prāpnoti|
48ahameva tajjīvanabhakṣyaṁ|
49yuṣmākaṁ pūrvvapuruṣā mahāprāntare mannābhakṣyaṁ bhūkttāpi mṛtāḥ
50kintu yadbhakṣyaṁ svargādāgacchat tad yadi kaścid bhuṅktte tarhi sa na mriyate|

Read yohanaḥ 6yohanaḥ 6
Compare yohanaḥ 6:9-50yohanaḥ 6:9-50