Text copied!
CopyCompare
Sanskrit Bible (NT) in IAST Script (satyavedaḥ|) - yohanaḥ - yohanaḥ 5

yohanaḥ 5:18-45

Help us?
Click on verse(s) to share them!
18tato yihūdīyāstaṁ hantuṁ punarayatanta yato viśrāmavāraṁ nāmanyata tadeva kevalaṁ na adhikantu īśvaraṁ svapitaraṁ procya svamapīśvaratulyaṁ kṛtavān|
19paścād yīśuravadad yuṣmānahaṁ yathārthataraṁ vadāmi putraḥ pitaraṁ yadyat karmma kurvvantaṁ paśyati tadatiriktaṁ svecchātaḥ kimapi karmma karttuṁ na śaknoti| pitā yat karoti putropi tadeva karoti|
20pitā putre snehaṁ karoti tasmāt svayaṁ yadyat karmma karoti tatsarvvaṁ putraṁ darśayati ; yathā ca yuṣmākaṁ āścaryyajñānaṁ janiṣyate tadartham itopi mahākarmma taṁ darśayiṣyati|
21vastutastu pitā yathā pramitān utthāpya sajivān karoti tadvat putropi yaṁ yaṁ icchati taṁ taṁ sajīvaṁ karoti|
22sarvve pitaraṁ yathā satkurvvanti tathā putramapi satkārayituṁ pitā svayaṁ kasyāpi vicāramakṛtvā sarvvavicārāṇāṁ bhāraṁ putre samarpitavān|
23yaḥ putraṁ sat karoti sa tasya prerakamapi sat karoti|
24yuṣmānāhaṁ yathārthataraṁ vadāmi yo jano mama vākyaṁ śrutvā matprerake viśvasiti sonantāyuḥ prāpnoti kadāpi daṇḍabājanaṁ na bhavati nidhanādutthāya paramāyuḥ prāpnoti|
25ahaṁ yuṣmānatiyathārthaṁ vadāmi yadā mṛtā īśvaraputrasya ninādaṁ śroṣyanti ye ca śroṣyanti te sajīvā bhaviṣyanti samaya etādṛśa āyāti varam idānīmapyupatiṣṭhati|
26pitā yathā svayañjīvī tathā putrāya svayañjīvitvādhikāraṁ dattavān|
27sa manuṣyaputraḥ etasmāt kāraṇāt pitā daṇḍakaraṇādhikāramapi tasmin samarpitavān|
28etadarthe yūyam āścaryyaṁ na manyadhvaṁ yato yasmin samaye tasya ninādaṁ śrutvā śmaśānasthāḥ sarvve bahirāgamiṣyanti samaya etādṛśa upasthāsyati|
29tasmād ye satkarmmāṇi kṛtavantasta utthāya āyuḥ prāpsyanti ye ca kukarmāṇi kṛtavantasta utthāya daṇḍaṁ prāpsyanti|
30ahaṁ svayaṁ kimapi karttuṁ na śaknomi yathā śuṇomi tathā vicārayāmi mama vicārañca nyāyyaḥ yatohaṁ svīyābhīṣṭaṁ nehitvā matprerayituḥ pituriṣṭam īhe|
31yadi svasmin svayaṁ sākṣyaṁ dadāmi tarhi tatsākṣyam āgrāhyaṁ bhavati ;
32kintu madarthe'paro janaḥ sākṣyaṁ dadāti madarthe tasya yat sākṣyaṁ tat satyam etadapyahaṁ jānāmi|
33yuṣmābhi ryohanaṁ prati lokeṣu preriteṣu sa satyakathāyāṁ sākṣyamadadāt|
34mānuṣādahaṁ sākṣyaṁ nopekṣe tathāpi yūyaṁ yathā paritrayadhve tadartham idaṁ vākyaṁ vadāmi|
35yohan dedīpyamāno dīpa iva tejasvī sthitavān yūyam alpakālaṁ tasya dīptyānandituṁ samamanyadhvaṁ|
36kintu tatpramāṇādapi mama gurutaraṁ pramāṇaṁ vidyate pitā māṁ preṣya yadyat karmma samāpayituṁ śakttimadadāt mayā kṛtaṁ tattat karmma madarthe pramāṇaṁ dadāti|
37yaḥ pitā māṁ preritavān mopi madarthe pramāṇaṁ dadāti| tasya vākyaṁ yuṣmābhiḥ kadāpi na śrutaṁ tasya rūpañca na dṛṣṭaṁ
38tasya vākyañca yuṣmākam antaḥ kadāpi sthānaṁ nāpnoti yataḥ sa yaṁ preṣitavān yūyaṁ tasmin na viśvasitha|
39dharmmapustakāni yūyam ālocayadhvaṁ tai rvākyairanantāyuḥ prāpsyāma iti yūyaṁ budhyadhve taddharmmapustakāni madarthe pramāṇaṁ dadati|
40tathāpi yūyaṁ paramāyuḥprāptaye mama saṁnidhim na jigamiṣatha|
41ahaṁ mānuṣebhyaḥ satkāraṁ na gṛhlāmi|
42ahaṁ yuṣmān jānāmi; yuṣmākamantara īśvaraprema nāsti|
43ahaṁ nijapitu rnāmnāgatosmi tathāpi māṁ na gṛhlītha kintu kaścid yadi svanāmnā samāgamiṣyati tarhi taṁ grahīṣyatha|
44yūyam īśvarāt satkāraṁ na ciṣṭatvā kevalaṁ parasparaṁ satkāram ced ādadhvve tarhi kathaṁ viśvasituṁ śaknutha?
45putuḥ samīpe'haṁ yuṣmān apavadiṣyāmīti mā cintayata yasmin , yasmin yuṣmākaṁ viśvasaḥ saeva mūsā yuṣmān apavadati|

Read yohanaḥ 5yohanaḥ 5
Compare yohanaḥ 5:18-45yohanaḥ 5:18-45