Text copied!
CopyCompare
Sanskrit Bible (NT) in IAST Script (satyavedaḥ|) - yohanaḥ - yohanaḥ 4

yohanaḥ 4:2-9

Help us?
Click on verse(s) to share them!
2phirūśina imāṁ vārttāmaśṛṇvan iti prabhuravagatya
3yihūdīyadeśaṁ vihāya puna rgālīlam āgat|
4tataḥ śomiroṇapradeśasya madyena tena gantavye sati
5yākūb nijaputrāya yūṣaphe yāṁ bhūmim adadāt tatsamīpasthāyi śomiroṇapradeśasya sukhār nāmnā vikhyātasya nagarasya sannidhāvupāsthāt|
6tatra yākūbaḥ prahirāsīt; tadā dvitīyayāmavelāyāṁ jātāyāṁ sa mārge śramāpannastasya praheḥ pārśve upāviśat|
7etarhi kācit śomiroṇīyā yoṣit toyottolanārtham tatrāgamat
8tadā śiṣyāḥ khādyadravyāṇi kretuṁ nagaram agacchan|
9yīśuḥ śomiroṇīyāṁ tāṁ yoṣitam vyāhārṣīt mahyaṁ kiñcit pānīyaṁ pātuṁ dehi| kintu śomiroṇīyaiḥ sākaṁ yihūdīyalokā na vyavāharan tasmāddhetoḥ sākathayat śomiroṇīyā yoṣitadahaṁ tvaṁ yihūdīyosi kathaṁ mattaḥ pānīyaṁ pātum icchasi?

Read yohanaḥ 4yohanaḥ 4
Compare yohanaḥ 4:2-9yohanaḥ 4:2-9