Text copied!
CopyCompare
Sanskrit Bible (NT) in IAST Script (satyavedaḥ|) - yohanaḥ - yohanaḥ 21

yohanaḥ 21:9-20

Help us?
Click on verse(s) to share them!
9tīraṁ prāptaistaistatra prajvalitāgnistadupari matsyāḥ pūpāśca dṛṣṭāḥ|
10tato yīśurakathayad yān matsyān adharata teṣāṁ katipayān ānayata|
11ataḥ śimonpitaraḥ parāvṛtya gatvā bṛhadbhistripañcāśadadhikaśatamatsyaiḥ paripūrṇaṁ tajjālam ākṛṣyodatolayat kintvetāvadbhi rmatsyairapi jālaṁ nāchidyata|
12anantaraṁ yīśustān avādīt yūyamāgatya bhuṁgdhvaṁ; tadā saeva prabhuriti jñātatvāt tvaṁ kaḥ? iti praṣṭuṁ śiṣyāṇāṁ kasyāpi pragalbhatā nābhavat|
13tato yīśurāgatya pūpān matsyāṁśca gṛhītvā tebhyaḥ paryyaveṣayat|
14itthaṁ śmaśānādutthānāt paraṁ yīśuḥ śiṣyebhyastṛtīyavāraṁ darśanaṁ dattavān|
15bhojane samāpte sati yīśuḥ śimonpitaraṁ pṛṣṭavān, he yūnasaḥ putra śimon tvaṁ kim etebhyodhikaṁ mayi prīyase? tataḥ sa uditavān satyaṁ prabho tvayi prīye'haṁ tad bhavān jānāti; tadā yīśurakathayat tarhi mama meṣaśāvakagaṇaṁ pālaya|
16tataḥ sa dvitīyavāraṁ pṛṣṭavān he yūnasaḥ putra śimon tvaṁ kiṁ mayi prīyase? tataḥ sa uktavān satyaṁ prabho tvayi prīye'haṁ tad bhavān jānāti; tadā yīśurakathayata tarhi mama meṣagaṇaṁ pālaya|
17paścāt sa tṛtīyavāraṁ pṛṣṭavān, he yūnasaḥ putra śimon tvaṁ kiṁ mayi prīyase? etadvākyaṁ tṛtīyavāraṁ pṛṣṭavān tasmāt pitaro duḥkhito bhūtvā'kathayat he prabho bhavataḥ kimapyagocaraṁ nāsti tvayyahaṁ prīye tad bhavān jānāti; tato yīśuravadat tarhi mama meṣagaṇaṁ pālaya|
18ahaṁ tubhyaṁ yathārthaṁ kathayāmi yauvanakāle svayaṁ baddhakaṭi ryatrecchā tatra yātavān kintvitaḥ paraṁ vṛddhe vayasi hastaṁ vistārayiṣyasi, anyajanastvāṁ baddhvā yatra gantuṁ tavecchā na bhavati tvāṁ dhṛtvā tatra neṣyati|
19phalataḥ kīdṛśena maraṇena sa īśvarasya mahimānaṁ prakāśayiṣyati tad bodhayituṁ sa iti vākyaṁ proktavān| ityukte sati sa tamavocat mama paścād āgaccha|
20yo jano rātrikāle yīśo rvakṣo'valambya, he prabho ko bhavantaṁ parakareṣu samarpayiṣyatīti vākyaṁ pṛṣṭavān, taṁ yīśoḥ priyatamaśiṣyaṁ paścād āgacchantaṁ

Read yohanaḥ 21yohanaḥ 21
Compare yohanaḥ 21:9-20yohanaḥ 21:9-20