Text copied!
CopyCompare
Sanskrit Bible (NT) in IAST Script (satyavedaḥ|) - yohanaḥ - yohanaḥ 19

yohanaḥ 19:26-35

Help us?
Click on verse(s) to share them!
26tato yīśuḥ svamātaraṁ priyatamaśiṣyañca samīpe daṇḍāyamānau vilokya mātaram avadat, he yoṣid enaṁ tava putraṁ paśya,
27śiṣyantvavadat, enāṁ tava mātaraṁ paśya| tataḥ sa śiṣyastadghaṭikāyāṁ tāṁ nijagṛhaṁ nītavān|
28anantaraṁ sarvvaṁ karmmādhunā sampannamabhūt yīśuriti jñātvā dharmmapustakasya vacanaṁ yathā siddhaṁ bhavati tadartham akathayat mama pipāsā jātā|
29tatastasmin sthāne amlarasena pūrṇapātrasthityā te spañjamekaṁ tadamlarasenārdrīkṛtya esobnale tad yojayitvā tasya mukhasya sannidhāvasthāpayan|
30tadā yīśuramlarasaṁ gṛhītvā sarvvaṁ siddham iti kathāṁ kathayitvā mastakaṁ namayan prāṇān paryyatyajat|
31tadvinam āsādanadinaṁ tasmāt pare'hani viśrāmavāre dehā yathā kruśopari na tiṣṭhanti, yataḥ sa viśrāmavāro mahādinamāsīt, tasmād yihūdīyāḥ pīlātanikaṭaṁ gatvā teṣāṁ pādabhañjanasya sthānāntaranayanasya cānumatiṁ prārthayanta|
32ataḥ senā āgatya yīśunā saha kruśe hatayoḥ prathamadvitīyacorayoḥ pādān abhañjan;
33kintu yīśoḥ sannidhiṁ gatvā sa mṛta iti dṛṣṭvā tasya pādau nābhañjan|
34paścād eko yoddhā śūlāghātena tasya kukṣim avidhat tatkṣaṇāt tasmād raktaṁ jalañca niragacchat|
35yo jano'sya sākṣyaṁ dadāti sa svayaṁ dṛṣṭavān tasyedaṁ sākṣyaṁ satyaṁ tasya kathā yuṣmākaṁ viśvāsaṁ janayituṁ yogyā tat sa jānāti|

Read yohanaḥ 19yohanaḥ 19
Compare yohanaḥ 19:26-35yohanaḥ 19:26-35