Text copied!
CopyCompare
Sanskrit Bible (NT) in IAST Script (satyavedaḥ|) - yohanaḥ - yohanaḥ 19

yohanaḥ 19:12-38

Help us?
Click on verse(s) to share them!
12tadārabhya pīlātastaṁ mocayituṁ ceṣṭitavān kintu yihūdīyā ruvanto vyāharan yadīmaṁ mānavaṁ tyajasi tarhi tvaṁ kaisarasya mitraṁ na bhavasi, yo janaḥ svaṁ rājānaṁ vakti saeva kaimarasya viruddhāṁ kathāṁ kathayati|
13etāṁ kathāṁ śrutvā pīlāto yīśuṁ bahirānīya nistārotsavasya āsādanadinasya dvitīyapraharāt pūrvvaṁ prastarabandhananāmni sthāne 'rthāt ibrīyabhāṣayā yad gabbithā kathyate tasmin sthāne vicārāsana upāviśat|
14anantaraṁ pīlāto yihūdīyān avadat, yuṣmākaṁ rājānaṁ paśyata|
15kintu enaṁ dūrīkuru, enaṁ dūrīkuru, enaṁ kruśe vidha, iti kathāṁ kathayitvā te ravitum ārabhanta; tadā pīlātaḥ kathitavān yuṣmākaṁ rājānaṁ kiṁ kruśe vedhiṣyāmi? pradhānayājakā uttaram avadan kaisaraṁ vinā kopi rājāsmākaṁ nāsti|
16tataḥ pīlāto yīśuṁ kruśe vedhituṁ teṣāṁ hasteṣu samārpayat, tataste taṁ dhṛtvā nītavantaḥ|
17tataḥ paraṁ yīśuḥ kruśaṁ vahan śiraḥkapālam arthād yad ibrīyabhāṣayā gulgaltāṁ vadanti tasmin sthāna upasthitaḥ|
18tataste madhyasthāne taṁ tasyobhayapārśve dvāvaparau kruśe'vidhan|
19aparam eṣa yihūdīyānāṁ rājā nāsaratīyayīśuḥ, iti vijñāpanaṁ likhitvā pīlātastasya kruśopari samayojayat|
20sā lipiḥ ibrīyayūnānīyaromīyabhāṣābhi rlikhitā; yīśoḥ kruśavedhanasthānaṁ nagarasya samīpaṁ, tasmād bahavo yihūdīyāstāṁ paṭhitum ārabhanta|
21yihūdīyānāṁ pradhānayājakāḥ pīlātamiti nyavedayan yihūdīyānāṁ rājeti vākyaṁ na kintu eṣa svaṁ yihūdīyānāṁ rājānam avadad itthaṁ likhatu|
22tataḥ pīlāta uttaraṁ dattavān yallekhanīyaṁ tallikhitavān|
23itthaṁ senāgaṇo yīśuṁ kruśe vidhitvā tasya paridheyavastraṁ caturo bhāgān kṛtvā ekaikasenā ekaikabhāgam agṛhlat tasyottarīyavastrañcāgṛhlat| kintūttarīyavastraṁ sūcisevanaṁ vinā sarvvam ūtaṁ|
24tasmātte vyāharan etat kaḥ prāpsyati? tanna khaṇḍayitvā tatra guṭikāpātaṁ karavāma| vibhajante'dharīyaṁ me vasanaṁ te parasparaṁ| mamottarīyavastrārthaṁ guṭikāṁ pātayanti ca| iti yadvākyaṁ dharmmapustake likhitamāste tat senāgaṇenetthaṁ vyavaharaṇāt siddhamabhavat|
25tadānīṁ yīśo rmātā mātu rbhaginī ca yā kliyapā bhāryyā mariyam magdalīnī mariyam ca etāstasya kruśasya sannidhau samatiṣṭhan|
26tato yīśuḥ svamātaraṁ priyatamaśiṣyañca samīpe daṇḍāyamānau vilokya mātaram avadat, he yoṣid enaṁ tava putraṁ paśya,
27śiṣyantvavadat, enāṁ tava mātaraṁ paśya| tataḥ sa śiṣyastadghaṭikāyāṁ tāṁ nijagṛhaṁ nītavān|
28anantaraṁ sarvvaṁ karmmādhunā sampannamabhūt yīśuriti jñātvā dharmmapustakasya vacanaṁ yathā siddhaṁ bhavati tadartham akathayat mama pipāsā jātā|
29tatastasmin sthāne amlarasena pūrṇapātrasthityā te spañjamekaṁ tadamlarasenārdrīkṛtya esobnale tad yojayitvā tasya mukhasya sannidhāvasthāpayan|
30tadā yīśuramlarasaṁ gṛhītvā sarvvaṁ siddham iti kathāṁ kathayitvā mastakaṁ namayan prāṇān paryyatyajat|
31tadvinam āsādanadinaṁ tasmāt pare'hani viśrāmavāre dehā yathā kruśopari na tiṣṭhanti, yataḥ sa viśrāmavāro mahādinamāsīt, tasmād yihūdīyāḥ pīlātanikaṭaṁ gatvā teṣāṁ pādabhañjanasya sthānāntaranayanasya cānumatiṁ prārthayanta|
32ataḥ senā āgatya yīśunā saha kruśe hatayoḥ prathamadvitīyacorayoḥ pādān abhañjan;
33kintu yīśoḥ sannidhiṁ gatvā sa mṛta iti dṛṣṭvā tasya pādau nābhañjan|
34paścād eko yoddhā śūlāghātena tasya kukṣim avidhat tatkṣaṇāt tasmād raktaṁ jalañca niragacchat|
35yo jano'sya sākṣyaṁ dadāti sa svayaṁ dṛṣṭavān tasyedaṁ sākṣyaṁ satyaṁ tasya kathā yuṣmākaṁ viśvāsaṁ janayituṁ yogyā tat sa jānāti|
36tasyaikam asdhyapi na bhaṁkṣyate,
37tadvad anyaśāstrepi likhyate, yathā, "dṛṣṭipātaṁ kariṣyanti te'vidhan yantu tamprati|"
38arimathīyanagarasya yūṣaphnāmā śiṣya eka āsīt kintu yihūdīyebhyo bhayāt prakāśito na bhavati; sa yīśo rdehaṁ netuṁ pīlātasyānumatiṁ prārthayata, tataḥ pīlātenānumate sati sa gatvā yīśo rdeham anayat|

Read yohanaḥ 19yohanaḥ 19
Compare yohanaḥ 19:12-38yohanaḥ 19:12-38