Text copied!
CopyCompare
Sanskrit Bible (NT) in ISO Script (satyavēdaḥ|) - yōhanaḥ - yōhanaḥ 9

yōhanaḥ 9:6-12

Help us?
Click on verse(s) to share them!
6ityukttā bhūmau niṣṭhīvaṁ nikṣipya tēna paṅkaṁ kr̥tavān
7paścāt tatpaṅkēna tasyāndhasya nētrē pralipya tamityādiśat gatvā śilōhē 'rthāt prēritanāmni sarasi snāhi| tatōndhō gatvā tatrāsnāt tataḥ prannacakṣu rbhūtvā vyāghuṭyāgāt|
8aparañca samīpavāsinō lōkā yē ca taṁ pūrvvamandham apaśyan tē bakttum ārabhanta yōndhalōkō vartmanyupaviśyābhikṣata sa ēvāyaṁ janaḥ kiṁ na bhavati?
9kēcidavadan sa ēva kēcidavōcan tādr̥śō bhavati kintu sa svayamabravīt sa ēvāhaṁ bhavāmi|
10ataēva tē 'pr̥cchan tvaṁ kathaṁ dr̥ṣṭiṁ pāptavān?
11tataḥ sōvadad yīśanāmaka ēkō janō mama nayanē paṅkēna pralipya ityājñāpayat śilōhakāsāraṁ gatvā tatra snāhi| tatastatra gatvā mayi snātē dr̥ṣṭimahaṁ labdhavān|
12tadā tē 'vadan sa pumān kutra? tēnōkttaṁ nāhaṁ jānāmi|

Read yōhanaḥ 9yōhanaḥ 9
Compare yōhanaḥ 9:6-12yōhanaḥ 9:6-12