Text copied!
CopyCompare
Sanskrit Bible (NT) in ISO Script (satyavēdaḥ|) - yōhanaḥ - yōhanaḥ 9

yōhanaḥ 9:20-30

Help us?
Click on verse(s) to share them!
20tatastasya pitarau pratyavōcatām ayam āvayōḥ putra ā janērandhaśca tadapyāvāṁ jānīvaḥ
21kintvadhunā kathaṁ dr̥ṣṭiṁ prāptavān tadāvāṁ n jānīvaḥ kōsya cakṣuṣī prasannē kr̥tavān tadapi na jānīva ēṣa vayaḥprāpta ēnaṁ pr̥cchata svakathāṁ svayaṁ vakṣyati|
22yihūdīyānāṁ bhayāt tasya pitarau vākyamidam avadatāṁ yataḥ kōpi manuṣyō yadi yīśum abhiṣiktaṁ vadati tarhi sa bhajanagr̥hād dūrīkāriṣyatē yihūdīyā iti mantraṇām akurvvan
23atastasya pitarau vyāharatām ēṣa vayaḥprāpta ēnaṁ pr̥cchata|
24tadā tē punaśca taṁ pūrvvāndham āhūya vyāharan īśvarasya guṇān vada ēṣa manuṣyaḥ pāpīti vayaṁ jānīmaḥ|
25tadā sa ukttavān sa pāpī na vēti nāhaṁ jānē pūrvāmandha āsamaham adhunā paśyāmīti mātraṁ jānāmi|
26tē punarapr̥cchan sa tvāṁ prati kimakarōt? kathaṁ nētrē prasannē 'karōt?
27tataḥ sōvādīd ēkakr̥tvōkathayaṁ yūyaṁ na śr̥ṇutha tarhi kutaḥ punaḥ śrōtum icchatha? yūyamapi kiṁ tasya śiṣyā bhavitum icchatha?
28tadā tē taṁ tiraskr̥tya vyāharan tvaṁ tasya śiṣyō vayaṁ mūsāḥ śiṣyāḥ|
29mūsāvaktrēṇēśvarō jagāda tajjānīmaḥ kintvēṣa kutratyalōka iti na jānīmaḥ|
30sōvadad ēṣa mama lōcanē prasannē 'karōt tathāpi kutratyalōka iti yūyaṁ na jānītha ētad āścaryyaṁ bhavati|

Read yōhanaḥ 9yōhanaḥ 9
Compare yōhanaḥ 9:20-30yōhanaḥ 9:20-30