Text copied!
CopyCompare
Sanskrit Bible (NT) in ISO Script (satyavēdaḥ|) - yōhanaḥ - yōhanaḥ 9

yōhanaḥ 9:16-24

Help us?
Click on verse(s) to share them!
16sa pumān īśvarānna yataḥ sa viśrāmavāraṁ na manyatē| tatōnyē kēcit pratyavadan pāpī pumān kim ētādr̥śam āścaryyaṁ karmma karttuṁ śaknōti?
17itthaṁ tēṣāṁ parasparaṁ bhinnavākyatvam abhavat| paścāt tē punarapi taṁ pūrvvāndhaṁ mānuṣam aprākṣuḥ yō janastava cakṣuṣī prasannē kr̥tavān tasmin tvaṁ kiṁ vadasi? sa ukttavān sa bhaviśadvādī|
18sa dr̥ṣṭim āptavān iti yihūdīyāstasya dr̥ṣṭiṁ prāptasya janasya pitrō rmukhād aśrutvā na pratyayan|
19ataēva tē tāvapr̥cchan yuvayō ryaṁ putraṁ janmāndhaṁ vadathaḥ sa kimayaṁ? tarhīdānīṁ kathaṁ draṣṭuṁ śaknōti?
20tatastasya pitarau pratyavōcatām ayam āvayōḥ putra ā janērandhaśca tadapyāvāṁ jānīvaḥ
21kintvadhunā kathaṁ dr̥ṣṭiṁ prāptavān tadāvāṁ n jānīvaḥ kōsya cakṣuṣī prasannē kr̥tavān tadapi na jānīva ēṣa vayaḥprāpta ēnaṁ pr̥cchata svakathāṁ svayaṁ vakṣyati|
22yihūdīyānāṁ bhayāt tasya pitarau vākyamidam avadatāṁ yataḥ kōpi manuṣyō yadi yīśum abhiṣiktaṁ vadati tarhi sa bhajanagr̥hād dūrīkāriṣyatē yihūdīyā iti mantraṇām akurvvan
23atastasya pitarau vyāharatām ēṣa vayaḥprāpta ēnaṁ pr̥cchata|
24tadā tē punaśca taṁ pūrvvāndham āhūya vyāharan īśvarasya guṇān vada ēṣa manuṣyaḥ pāpīti vayaṁ jānīmaḥ|

Read yōhanaḥ 9yōhanaḥ 9
Compare yōhanaḥ 9:16-24yōhanaḥ 9:16-24