Text copied!
CopyCompare
Sanskrit Bible (NT) in ISO Script (satyavēdaḥ|) - yōhanaḥ - yōhanaḥ 7

yōhanaḥ 7:27-52

Help us?
Click on verse(s) to share them!
27manujōyaṁ kasmādāgamad iti vayaṁ jānōmaḥ kintvabhiṣiktta āgatē sa kasmādāgatavān iti kōpi jñātuṁ na śakṣyati|
28tadā yīśu rmadhyēmandiram upadiśan uccaiḥkāram ukttavān yūyaṁ kiṁ māṁ jānītha? kasmāccāgatōsmi tadapi kiṁ jānītha? nāhaṁ svata āgatōsmi kintu yaḥ satyavādī saēva māṁ prēṣitavān yūyaṁ taṁ na jānītha|
29tamahaṁ jānē tēnāhaṁ prērita agatōsmi|
30tasmād yihūdīyāstaṁ dharttum udyatāstathāpi kōpi tasya gātrē hastaṁ nārpayad yatō hētōstadā tasya samayō nōpatiṣṭhati|
31kintu bahavō lōkāstasmin viśvasya kathitavāntō'bhiṣikttapuruṣa āgatya mānuṣasyāsya kriyābhyaḥ kim adhikā āścaryyāḥ kriyāḥ kariṣyati?
32tataḥ paraṁ lōkāstasmin itthaṁ vivadantē phirūśinaḥ pradhānayājakāñcēti śrutavantastaṁ dhr̥tvā nētuṁ padātigaṇaṁ prēṣayāmāsuḥ|
33tatō yīśuravadad aham alpadināni yuṣmābhiḥ sārddhaṁ sthitvā matprērayituḥ samīpaṁ yāsyāmi|
34māṁ mr̥gayiṣyadhvē kintūddēśaṁ na lapsyadhvē ratra sthāsyāmi tatra yūyaṁ gantuṁ na śakṣyatha|
35tadā yihūdīyāḥ parasparaṁ vakttumārēbhirē asyōddēśaṁ na prāpsyāma ētādr̥śaṁ kiṁ sthānaṁ yāsyati? bhinnadēśē vikīrṇānāṁ yihūdīyānāṁ sannidhim ēṣa gatvā tān upadēkṣyati kiṁ?
36nō cēt māṁ gavēṣayiṣyatha kintūddēśaṁ na prāpsyatha ēṣa kōdr̥śaṁ vākyamidaṁ vadati?
37anantaram utsavasya caramē'hani arthāt pradhānadinē yīśuruttiṣṭhan uccaiḥkāram āhvayan uditavān yadi kaścit tr̥ṣārttō bhavati tarhi mamāntikam āgatya pivatu|
38yaḥ kaścinmayi viśvasiti dharmmagranthasya vacanānusārēṇa tasyābhyantaratō'mr̥tatōyasya srōtāṁsi nirgamiṣyanti|
39yē tasmin viśvasanti ta ātmānaṁ prāpsyantītyarthē sa idaṁ vākyaṁ vyāhr̥tavān ētatkālaṁ yāvad yīśu rvibhavaṁ na prāptastasmāt pavitra ātmā nādīyata|
40ētāṁ vāṇīṁ śrutvā bahavō lōkā avadan ayamēva niścitaṁ sa bhaviṣyadvādī|
41kēcid akathayan ēṣaēva sōbhiṣikttaḥ kintu kēcid avadan sōbhiṣikttaḥ kiṁ gālīl pradēśē janiṣyatē?
42sōbhiṣikttō dāyūdō vaṁśē dāyūdō janmasthānē baitlēhami pattanē janiṣyatē dharmmagranthē kimitthaṁ likhitaṁ nāsti?
43itthaṁ tasmin lōkānāṁ bhinnavākyatā jātā|
44katipayalōkāstaṁ dharttum aicchan tathāpi tadvapuṣi kōpi hastaṁ nārpayat|
45anantaraṁ pādātigaṇē pradhānayājakānāṁ phirūśināñca samīpamāgatavati tē tān apr̥cchan kutō hētōstaṁ nānayata?
46tadā padātayaḥ pratyavadan sa mānava iva kōpi kadāpi nōpādiśat|
47tataḥ phirūśinaḥ prāvōcan yūyamapi kimabhrāmiṣṭa?
48adhipatīnāṁ phirūśināñca kōpi kiṁ tasmin vyaśvasīt?
49yē śāstraṁ na jānanti ta imē'dhamalōkāēva śāpagrastāḥ|
50tadā nikadīmanāmā tēṣāmēkō yaḥ kṣaṇadāyāṁ yīśōḥ sannidhim agāt sa ukttavān
51tasya vākyē na śrutē karmmaṇi ca na viditē 'smākaṁ vyavasthā kiṁ kañcana manujaṁ dōṣīkarōti?
52tatastē vyāharan tvamapi kiṁ gālīlīyalōkaḥ? vivicya paśya galīli kōpi bhaviṣyadvādī nōtpadyatē|

Read yōhanaḥ 7yōhanaḥ 7
Compare yōhanaḥ 7:27-52yōhanaḥ 7:27-52