Text copied!
CopyCompare
Sanskrit Bible (NT) in ISO Script (satyavēdaḥ|) - yōhanaḥ - yōhanaḥ 7

yōhanaḥ 7:20-28

Help us?
Click on verse(s) to share them!
20tadā lōkā avadan tvaṁ bhūtagrastastvāṁ hantuṁ kō yatatē?
21tatō yīśuravōcad ēkaṁ karmma mayākāri tasmād yūyaṁ sarvva mahāścaryyaṁ manyadhvē|
22mūsā yuṣmabhyaṁ tvakchēdavidhiṁ pradadau sa mūsātō na jātaḥ kintu pitr̥puruṣēbhyō jātaḥ tēna viśrāmavārē'pi mānuṣāṇāṁ tvakchēdaṁ kurutha|
23ataēva viśrāmavārē manuṣyāṇāṁ tvakchēdē kr̥tē yadi mūsāvyavasthāmaṅganaṁ na bhavati tarhi mayā viśrāmavārē mānuṣaḥ sampūrṇarūpēṇa svasthō'kāri tatkāraṇād yūyaṁ kiṁ mahyaṁ kupyatha?
24sapakṣapātaṁ vicāramakr̥tvā nyāyyaṁ vicāraṁ kuruta|
25tadā yirūśālam nivāsinaḥ katipayajanā akathayan imē yaṁ hantuṁ cēṣṭantē sa ēvāyaṁ kiṁ na?
26kintu paśyata nirbhayaḥ san kathāṁ kathayati tathāpi kimapi a vadantyētē ayamēvābhiṣikttō bhavatīti niścitaṁ kimadhipatayō jānanti?
27manujōyaṁ kasmādāgamad iti vayaṁ jānōmaḥ kintvabhiṣiktta āgatē sa kasmādāgatavān iti kōpi jñātuṁ na śakṣyati|
28tadā yīśu rmadhyēmandiram upadiśan uccaiḥkāram ukttavān yūyaṁ kiṁ māṁ jānītha? kasmāccāgatōsmi tadapi kiṁ jānītha? nāhaṁ svata āgatōsmi kintu yaḥ satyavādī saēva māṁ prēṣitavān yūyaṁ taṁ na jānītha|

Read yōhanaḥ 7yōhanaḥ 7
Compare yōhanaḥ 7:20-28yōhanaḥ 7:20-28