Text copied!
CopyCompare
Sanskrit Bible (NT) in ISO Script (satyavēdaḥ|) - yōhanaḥ - yōhanaḥ 7

yōhanaḥ 7:18-40

Help us?
Click on verse(s) to share them!
18yō janaḥ svataḥ kathayati sa svīyaṁ gauravam īhatē kintu yaḥ prērayitu rgauravam īhatē sa satyavādī tasmin kōpyadharmmō nāsti|
19mūsā yuṣmabhyaṁ vyavasthāgranthaṁ kiṁ nādadāt? kintu yuṣmākaṁ kōpi tāṁ vyavasthāṁ na samācarati| māṁ hantuṁ kutō yatadhvē?
20tadā lōkā avadan tvaṁ bhūtagrastastvāṁ hantuṁ kō yatatē?
21tatō yīśuravōcad ēkaṁ karmma mayākāri tasmād yūyaṁ sarvva mahāścaryyaṁ manyadhvē|
22mūsā yuṣmabhyaṁ tvakchēdavidhiṁ pradadau sa mūsātō na jātaḥ kintu pitr̥puruṣēbhyō jātaḥ tēna viśrāmavārē'pi mānuṣāṇāṁ tvakchēdaṁ kurutha|
23ataēva viśrāmavārē manuṣyāṇāṁ tvakchēdē kr̥tē yadi mūsāvyavasthāmaṅganaṁ na bhavati tarhi mayā viśrāmavārē mānuṣaḥ sampūrṇarūpēṇa svasthō'kāri tatkāraṇād yūyaṁ kiṁ mahyaṁ kupyatha?
24sapakṣapātaṁ vicāramakr̥tvā nyāyyaṁ vicāraṁ kuruta|
25tadā yirūśālam nivāsinaḥ katipayajanā akathayan imē yaṁ hantuṁ cēṣṭantē sa ēvāyaṁ kiṁ na?
26kintu paśyata nirbhayaḥ san kathāṁ kathayati tathāpi kimapi a vadantyētē ayamēvābhiṣikttō bhavatīti niścitaṁ kimadhipatayō jānanti?
27manujōyaṁ kasmādāgamad iti vayaṁ jānōmaḥ kintvabhiṣiktta āgatē sa kasmādāgatavān iti kōpi jñātuṁ na śakṣyati|
28tadā yīśu rmadhyēmandiram upadiśan uccaiḥkāram ukttavān yūyaṁ kiṁ māṁ jānītha? kasmāccāgatōsmi tadapi kiṁ jānītha? nāhaṁ svata āgatōsmi kintu yaḥ satyavādī saēva māṁ prēṣitavān yūyaṁ taṁ na jānītha|
29tamahaṁ jānē tēnāhaṁ prērita agatōsmi|
30tasmād yihūdīyāstaṁ dharttum udyatāstathāpi kōpi tasya gātrē hastaṁ nārpayad yatō hētōstadā tasya samayō nōpatiṣṭhati|
31kintu bahavō lōkāstasmin viśvasya kathitavāntō'bhiṣikttapuruṣa āgatya mānuṣasyāsya kriyābhyaḥ kim adhikā āścaryyāḥ kriyāḥ kariṣyati?
32tataḥ paraṁ lōkāstasmin itthaṁ vivadantē phirūśinaḥ pradhānayājakāñcēti śrutavantastaṁ dhr̥tvā nētuṁ padātigaṇaṁ prēṣayāmāsuḥ|
33tatō yīśuravadad aham alpadināni yuṣmābhiḥ sārddhaṁ sthitvā matprērayituḥ samīpaṁ yāsyāmi|
34māṁ mr̥gayiṣyadhvē kintūddēśaṁ na lapsyadhvē ratra sthāsyāmi tatra yūyaṁ gantuṁ na śakṣyatha|
35tadā yihūdīyāḥ parasparaṁ vakttumārēbhirē asyōddēśaṁ na prāpsyāma ētādr̥śaṁ kiṁ sthānaṁ yāsyati? bhinnadēśē vikīrṇānāṁ yihūdīyānāṁ sannidhim ēṣa gatvā tān upadēkṣyati kiṁ?
36nō cēt māṁ gavēṣayiṣyatha kintūddēśaṁ na prāpsyatha ēṣa kōdr̥śaṁ vākyamidaṁ vadati?
37anantaram utsavasya caramē'hani arthāt pradhānadinē yīśuruttiṣṭhan uccaiḥkāram āhvayan uditavān yadi kaścit tr̥ṣārttō bhavati tarhi mamāntikam āgatya pivatu|
38yaḥ kaścinmayi viśvasiti dharmmagranthasya vacanānusārēṇa tasyābhyantaratō'mr̥tatōyasya srōtāṁsi nirgamiṣyanti|
39yē tasmin viśvasanti ta ātmānaṁ prāpsyantītyarthē sa idaṁ vākyaṁ vyāhr̥tavān ētatkālaṁ yāvad yīśu rvibhavaṁ na prāptastasmāt pavitra ātmā nādīyata|
40ētāṁ vāṇīṁ śrutvā bahavō lōkā avadan ayamēva niścitaṁ sa bhaviṣyadvādī|

Read yōhanaḥ 7yōhanaḥ 7
Compare yōhanaḥ 7:18-40yōhanaḥ 7:18-40