Text copied!
CopyCompare
Sanskrit Bible (NT) in ISO Script (satyavēdaḥ|) - yōhanaḥ - yōhanaḥ 6

yōhanaḥ 6:9-50

Help us?
Click on verse(s) to share them!
9atra kasyacid bālakasya samīpē pañca yāvapūpāḥ kṣudramatsyadvayañca santi kintu lōkānāṁ ētāvātāṁ madhyē taiḥ kiṁ bhaviṣyati?
10paścād yīśuravadat lōkānupavēśayata tatra bahuyavasasattvāt pañcasahastrēbhyō nyūnā adhikā vā puruṣā bhūmyām upāviśan|
11tatō yīśustān pūpānādāya īśvarasya guṇān kīrttayitvā śiṣyēṣu samārpayat tatastē tēbhya upaviṣṭalōkēbhyaḥ pūpān yathēṣṭamatsyañca prāduḥ|
12tēṣu tr̥ptēṣu sa tānavōcad ētēṣāṁ kiñcidapi yathā nāpacīyatē tathā sarvvāṇyavaśiṣṭāni saṁgr̥hlīta|
13tataḥ sarvvēṣāṁ bhōjanāt paraṁ tē tēṣāṁ pañcānāṁ yāvapūpānāṁ avaśiṣṭānyakhilāni saṁgr̥hya dvādaśaḍallakān apūrayan|
14aparaṁ yīśōrētādr̥śīm āścaryyakriyāṁ dr̥ṣṭvā lōkā mithō vaktumārēbhirē jagati yasyāgamanaṁ bhaviṣyati sa ēvāyam avaśyaṁ bhaviṣyadvakttā|
15ataēva lōkā āgatya tamākramya rājānaṁ kariṣyanti yīśustēṣām īdr̥śaṁ mānasaṁ vijñāya punaśca parvvatam ēkākī gatavān|
16sāyaṁkāla upasthitē śiṣyā jaladhitaṭaṁ vrajitvā nāvamāruhya nagaradiśi sindhau vāhayitvāgaman|
17tasmin samayē timira upātiṣṭhat kintu yīṣustēṣāṁ samīpaṁ nāgacchat|
18tadā prabalapavanavahanāt sāgarē mahātaraṅgō bhavitum ārēbhē|
19tatastē vāhayitvā dvitrān krōśān gatāḥ paścād yīśuṁ jaladhērupari padbhyāṁ vrajantaṁ naukāntikam āgacchantaṁ vilōkya trāsayuktā abhavan
20kintu sa tānukttavān ayamahaṁ mā bhaiṣṭa|
21tadā tē taṁ svairaṁ nāvi gr̥hītavantaḥ tadā tatkṣaṇād uddiṣṭasthānē naurupāsthāt|
22yayā nāvā śiṣyā agacchan tadanyā kāpi naukā tasmin sthānē nāsīt tatō yīśuḥ śiṣyaiḥ sākaṁ nāgamat kēvalāḥ śiṣyā agaman ētat pārasthā lōkā jñātavantaḥ|
23kintu tataḥ paraṁ prabhu ryatra īśvarasya guṇān anukīrttya lōkān pūpān abhōjayat tatsthānasya samīpasthativiriyāyā aparāstaraṇaya āgaman|
24yīśustatra nāsti śiṣyā api tatra nā santi lōkā iti vijñāya yīśuṁ gavēṣayituṁ taraṇibhiḥ kapharnāhūm puraṁ gatāḥ|
25tatastē saritpatēḥ pārē taṁ sākṣāt prāpya prāvōcan hē gurō bhavān atra sthānē kadāgamat?
26tadā yīśustān pratyavādīd yuṣmānahaṁ yathārthataraṁ vadāmi āścaryyakarmmadarśanāddhētō rna kintu pūpabhōjanāt tēna tr̥ptatvāñca māṁ gavēṣayatha|
27kṣayaṇīyabhakṣyārthaṁ mā śrāmiṣṭa kintvantāyurbhakṣyārthaṁ śrāmyata, tasmāt tādr̥śaṁ bhakṣyaṁ manujaputrō yuṣmābhyaṁ dāsyati; tasmin tāta īśvaraḥ pramāṇaṁ prādāt|
28tadā tē'pr̥cchan īśvarābhimataṁ karmma karttum asmābhiḥ kiṁ karttavyaṁ?
29tatō yīśuravadad īśvarō yaṁ prairayat tasmin viśvasanam īśvarābhimataṁ karmma|
30tadā tē vyāharan bhavatā kiṁ lakṣaṇaṁ darśitaṁ yaddr̥ṣṭvā bhavati viśvasiṣyāmaḥ? tvayā kiṁ karmma kr̥taṁ?
31asmākaṁ pūrvvapuruṣā mahāprāntarē mānnāṁ bhōkttuṁ prāpuḥ yathā lipirāstē| svargīyāṇi tu bhakṣyāṇi pradadau paramēśvaraḥ|
32tadā yīśuravadad ahaṁ yuṣmānatiyathārthaṁ vadāmi mūsā yuṣmābhyaṁ svargīyaṁ bhakṣyaṁ nādāt kintu mama pitā yuṣmābhyaṁ svargīyaṁ paramaṁ bhakṣyaṁ dadāti|
33yaḥ svargādavaruhya jagatē jīvanaṁ dadāti sa īśvaradattabhakṣyarūpaḥ|
34tadā tē prāvōcan hē prabhō bhakṣyamidaṁ nityamasmabhyaṁ dadātu|
35yīśuravadad ahamēva jīvanarūpaṁ bhakṣyaṁ yō janō mama sannidhim āgacchati sa jātu kṣudhārttō na bhaviṣyati, tathā yō janō māṁ pratyēti sa jātu tr̥ṣārttō na bhaviṣyati|
36māṁ dr̥ṣṭvāpi yūyaṁ na viśvasitha yuṣmānaham ityavōcaṁ|
37pitā mahyaṁ yāvatō lōkānadadāt tē sarvva ēva mamāntikam āgamiṣyanti yaḥ kaścicca mama sannidhim āyāsyati taṁ kēnāpi prakārēṇa na dūrīkariṣyāmi|
38nijābhimataṁ sādhayituṁ na hi kintu prērayiturabhimataṁ sādhayituṁ svargād āgatōsmi|
39sa yān yān lōkān mahyamadadāt tēṣāmēkamapi na hārayitvā śēṣadinē sarvvānaham utthāpayāmi idaṁ matprērayituḥ piturabhimataṁ|
40yaḥ kaścin mānavasutaṁ vilōkya viśvasiti sa śēṣadinē mayōtthāpitaḥ san anantāyuḥ prāpsyati iti matprērakasyābhimataṁ|
41tadā svargād yad bhakṣyam avārōhat tad bhakṣyam ahamēva yihūdīyalōkāstasyaitad vākyē vivadamānā vakttumārēbhirē
42yūṣaphaḥ putrō yīśu ryasya mātāpitarau vayaṁ jānīma ēṣa kiṁ saēva na? tarhi svargād avārōham iti vākyaṁ kathaṁ vaktti?
43tadā yīśustān pratyavadat parasparaṁ mā vivadadhvaṁ
44matprērakēṇa pitrā nākr̥ṣṭaḥ kōpi janō mamāntikam āyātuṁ na śaknōti kintvāgataṁ janaṁ caramē'hni prōtthāpayiṣyāmi|
45tē sarvva īśvarēṇa śikṣitā bhaviṣyanti bhaviṣyadvādināṁ granthēṣu lipiritthamāstē atō yaḥ kaścit pituḥ sakāśāt śrutvā śikṣatē sa ēva mama samīpam āgamiṣyati|
46ya īśvarād ajāyata taṁ vinā kōpi manuṣyō janakaṁ nādarśat kēvalaḥ saēva tātam adrākṣīt|
47ahaṁ yuṣmān yathārthataraṁ vadāmi yō janō mayi viśvāsaṁ karōti sōnantāyuḥ prāpnōti|
48ahamēva tajjīvanabhakṣyaṁ|
49yuṣmākaṁ pūrvvapuruṣā mahāprāntarē mannābhakṣyaṁ bhūkttāpi mr̥tāḥ
50kintu yadbhakṣyaṁ svargādāgacchat tad yadi kaścid bhuṅkttē tarhi sa na mriyatē|

Read yōhanaḥ 6yōhanaḥ 6
Compare yōhanaḥ 6:9-50yōhanaḥ 6:9-50