Text copied!
CopyCompare
Sanskrit Bible (NT) in ISO Script (satyavēdaḥ|) - yōhanaḥ - yōhanaḥ 5

yōhanaḥ 5:9-46

Help us?
Click on verse(s) to share them!
9sa tatkṣaṇāt svasthō bhūtvā śayyāmuttōlyādāya gatavān kintu taddinaṁ viśrāmavāraḥ|
10tasmād yihūdīyāḥ svasthaṁ naraṁ vyāharan adya viśrāmavārē śayanīyamādāya na yātavyam|
11tataḥ sa pratyavōcad yō māṁ svastham akārṣīt śayanīyam uttōlyādāya yātuṁ māṁ sa ēvādiśat|
12tadā tē'pr̥cchan śayanīyam uttōlyādāya yātuṁ ya ājñāpayat sa kaḥ?
13kintu sa ka iti svasthībhūtō nājānād yatastasmin sthānē janatāsattvād yīśuḥ sthānāntaram āgamat|
14tataḥ paraṁ yēśu rmandirē taṁ naraṁ sākṣātprāpyākathayat paśyēdānīm anāmayō jātōsi yathādhikā durdaśā na ghaṭatē taddhētōḥ pāpaṁ karmma punarmākārṣīḥ|
15tataḥ sa gatvā yihūdīyān avadad yīśu rmām arōgiṇam akārṣīt|
16tatō yīśu rviśrāmavārē karmmēdr̥śaṁ kr̥tavān iti hētō ryihūdīyāstaṁ tāḍayitvā hantum acēṣṭanta|
17yīśustānākhyat mama pitā yat kāryyaṁ karōti tadanurūpam ahamapi karōti|
18tatō yihūdīyāstaṁ hantuṁ punarayatanta yatō viśrāmavāraṁ nāmanyata tadēva kēvalaṁ na adhikantu īśvaraṁ svapitaraṁ prōcya svamapīśvaratulyaṁ kr̥tavān|
19paścād yīśuravadad yuṣmānahaṁ yathārthataraṁ vadāmi putraḥ pitaraṁ yadyat karmma kurvvantaṁ paśyati tadatiriktaṁ svēcchātaḥ kimapi karmma karttuṁ na śaknōti| pitā yat karōti putrōpi tadēva karōti|
20pitā putrē snēhaṁ karōti tasmāt svayaṁ yadyat karmma karōti tatsarvvaṁ putraṁ darśayati ; yathā ca yuṣmākaṁ āścaryyajñānaṁ janiṣyatē tadartham itōpi mahākarmma taṁ darśayiṣyati|
21vastutastu pitā yathā pramitān utthāpya sajivān karōti tadvat putrōpi yaṁ yaṁ icchati taṁ taṁ sajīvaṁ karōti|
22sarvvē pitaraṁ yathā satkurvvanti tathā putramapi satkārayituṁ pitā svayaṁ kasyāpi vicāramakr̥tvā sarvvavicārāṇāṁ bhāraṁ putrē samarpitavān|
23yaḥ putraṁ sat karōti sa tasya prērakamapi sat karōti|
24yuṣmānāhaṁ yathārthataraṁ vadāmi yō janō mama vākyaṁ śrutvā matprērakē viśvasiti sōnantāyuḥ prāpnōti kadāpi daṇḍabājanaṁ na bhavati nidhanādutthāya paramāyuḥ prāpnōti|
25ahaṁ yuṣmānatiyathārthaṁ vadāmi yadā mr̥tā īśvaraputrasya ninādaṁ śrōṣyanti yē ca śrōṣyanti tē sajīvā bhaviṣyanti samaya ētādr̥śa āyāti varam idānīmapyupatiṣṭhati|
26pitā yathā svayañjīvī tathā putrāya svayañjīvitvādhikāraṁ dattavān|
27sa manuṣyaputraḥ ētasmāt kāraṇāt pitā daṇḍakaraṇādhikāramapi tasmin samarpitavān|
28ētadarthē yūyam āścaryyaṁ na manyadhvaṁ yatō yasmin samayē tasya ninādaṁ śrutvā śmaśānasthāḥ sarvvē bahirāgamiṣyanti samaya ētādr̥śa upasthāsyati|
29tasmād yē satkarmmāṇi kr̥tavantasta utthāya āyuḥ prāpsyanti yē ca kukarmāṇi kr̥tavantasta utthāya daṇḍaṁ prāpsyanti|
30ahaṁ svayaṁ kimapi karttuṁ na śaknōmi yathā śuṇōmi tathā vicārayāmi mama vicārañca nyāyyaḥ yatōhaṁ svīyābhīṣṭaṁ nēhitvā matprērayituḥ pituriṣṭam īhē|
31yadi svasmin svayaṁ sākṣyaṁ dadāmi tarhi tatsākṣyam āgrāhyaṁ bhavati ;
32kintu madarthē'parō janaḥ sākṣyaṁ dadāti madarthē tasya yat sākṣyaṁ tat satyam ētadapyahaṁ jānāmi|
33yuṣmābhi ryōhanaṁ prati lōkēṣu prēritēṣu sa satyakathāyāṁ sākṣyamadadāt|
34mānuṣādahaṁ sākṣyaṁ nōpēkṣē tathāpi yūyaṁ yathā paritrayadhvē tadartham idaṁ vākyaṁ vadāmi|
35yōhan dēdīpyamānō dīpa iva tējasvī sthitavān yūyam alpakālaṁ tasya dīptyānandituṁ samamanyadhvaṁ|
36kintu tatpramāṇādapi mama gurutaraṁ pramāṇaṁ vidyatē pitā māṁ prēṣya yadyat karmma samāpayituṁ śakttimadadāt mayā kr̥taṁ tattat karmma madarthē pramāṇaṁ dadāti|
37yaḥ pitā māṁ prēritavān mōpi madarthē pramāṇaṁ dadāti| tasya vākyaṁ yuṣmābhiḥ kadāpi na śrutaṁ tasya rūpañca na dr̥ṣṭaṁ
38tasya vākyañca yuṣmākam antaḥ kadāpi sthānaṁ nāpnōti yataḥ sa yaṁ prēṣitavān yūyaṁ tasmin na viśvasitha|
39dharmmapustakāni yūyam ālōcayadhvaṁ tai rvākyairanantāyuḥ prāpsyāma iti yūyaṁ budhyadhvē taddharmmapustakāni madarthē pramāṇaṁ dadati|
40tathāpi yūyaṁ paramāyuḥprāptayē mama saṁnidhim na jigamiṣatha|
41ahaṁ mānuṣēbhyaḥ satkāraṁ na gr̥hlāmi|
42ahaṁ yuṣmān jānāmi; yuṣmākamantara īśvaraprēma nāsti|
43ahaṁ nijapitu rnāmnāgatōsmi tathāpi māṁ na gr̥hlītha kintu kaścid yadi svanāmnā samāgamiṣyati tarhi taṁ grahīṣyatha|
44yūyam īśvarāt satkāraṁ na ciṣṭatvā kēvalaṁ parasparaṁ satkāram cēd ādadhvvē tarhi kathaṁ viśvasituṁ śaknutha?
45putuḥ samīpē'haṁ yuṣmān apavadiṣyāmīti mā cintayata yasmin , yasmin yuṣmākaṁ viśvasaḥ saēva mūsā yuṣmān apavadati|
46yadi yūyaṁ tasmin vyaśvasiṣyata tarhi mayyapi vyaśvasiṣyata, yat sa mayi likhitavān|

Read yōhanaḥ 5yōhanaḥ 5
Compare yōhanaḥ 5:9-46yōhanaḥ 5:9-46