Text copied!
CopyCompare
Sanskrit Bible (NT) in ISO Script (satyavēdaḥ|) - yōhanaḥ - yōhanaḥ 4

yōhanaḥ 4:2-15

Help us?
Click on verse(s) to share them!
2phirūśina imāṁ vārttāmaśr̥ṇvan iti prabhuravagatya
3yihūdīyadēśaṁ vihāya puna rgālīlam āgat|
4tataḥ śōmirōṇapradēśasya madyēna tēna gantavyē sati
5yākūb nijaputrāya yūṣaphē yāṁ bhūmim adadāt tatsamīpasthāyi śōmirōṇapradēśasya sukhār nāmnā vikhyātasya nagarasya sannidhāvupāsthāt|
6tatra yākūbaḥ prahirāsīt; tadā dvitīyayāmavēlāyāṁ jātāyāṁ sa mārgē śramāpannastasya prahēḥ pārśvē upāviśat|
7ētarhi kācit śōmirōṇīyā yōṣit tōyōttōlanārtham tatrāgamat
8tadā śiṣyāḥ khādyadravyāṇi krētuṁ nagaram agacchan|
9yīśuḥ śōmirōṇīyāṁ tāṁ yōṣitam vyāhārṣīt mahyaṁ kiñcit pānīyaṁ pātuṁ dēhi| kintu śōmirōṇīyaiḥ sākaṁ yihūdīyalōkā na vyavāharan tasmāddhētōḥ sākathayat śōmirōṇīyā yōṣitadahaṁ tvaṁ yihūdīyōsi kathaṁ mattaḥ pānīyaṁ pātum icchasi?
10tatō yīśuravadad īśvarasya yaddānaṁ tatkīdr̥k pānīyaṁ pātuṁ mahyaṁ dēhi ya itthaṁ tvāṁ yācatē sa vā ka iti cēdajñāsyathāstarhi tamayāciṣyathāḥ sa ca tubhyamamr̥taṁ tōyamadāsyat|
11tadā sā sīmantinī bhāṣitavati, hē mahēccha prahirgambhīrō bhavatō nīrōttōlanapātraṁ nāstī ca tasmāt tadamr̥taṁ kīlālaṁ kutaḥ prāpsyasi?
12yōsmabhyam imamandhūṁ dadau, yasya ca parijanā gōmēṣādayaśca sarvvē'sya prahēḥ pānīyaṁ papurētādr̥śō yōsmākaṁ pūrvvapuruṣō yākūb tasmādapi bhavān mahān kiṁ?
13tatō yīśurakathayad idaṁ pānīyaṁ saḥ pivati sa punastr̥ṣārttō bhaviṣyati,
14kintu mayā dattaṁ pānīyaṁ yaḥ pivati sa punaḥ kadāpi tr̥ṣārttō na bhaviṣyati| mayā dattam idaṁ tōyaṁ tasyāntaḥ prasravaṇarūpaṁ bhūtvā anantāyuryāvat srōṣyati|
15tadā sā vanitākathayat hē mahēccha tarhi mama punaḥ pīpāsā yathā na jāyatē tōyōttōlanāya yathātrāgamanaṁ na bhavati ca tadarthaṁ mahyaṁ tattōyaṁ dēhī|

Read yōhanaḥ 4yōhanaḥ 4
Compare yōhanaḥ 4:2-15yōhanaḥ 4:2-15