Text copied!
CopyCompare
Sanskrit Bible (NT) in ISO Script (satyavēdaḥ|) - yōhanaḥ - yōhanaḥ 4

yōhanaḥ 4:13-40

Help us?
Click on verse(s) to share them!
13tatō yīśurakathayad idaṁ pānīyaṁ saḥ pivati sa punastr̥ṣārttō bhaviṣyati,
14kintu mayā dattaṁ pānīyaṁ yaḥ pivati sa punaḥ kadāpi tr̥ṣārttō na bhaviṣyati| mayā dattam idaṁ tōyaṁ tasyāntaḥ prasravaṇarūpaṁ bhūtvā anantāyuryāvat srōṣyati|
15tadā sā vanitākathayat hē mahēccha tarhi mama punaḥ pīpāsā yathā na jāyatē tōyōttōlanāya yathātrāgamanaṁ na bhavati ca tadarthaṁ mahyaṁ tattōyaṁ dēhī|
16tatō yīśūravadadyāhi tava patimāhūya sthānē'trāgaccha|
17sā vāmāvadat mama patirnāsti| yīśuravadat mama patirnāstīti vākyaṁ bhadramavōcaḥ|
18yatastava pañca patayōbhavan adhunā tu tvayā sārddhaṁ yastiṣṭhati sa tava bharttā na vākyamidaṁ satyamavādiḥ|
19tadā sā mahilā gaditavati hē mahēccha bhavān ēkō bhaviṣyadvādīti buddhaṁ mayā|
20asmākaṁ pitr̥lōkā ētasmin śilōccayē'bhajanta, kintu bhavadbhirucyatē yirūśālam nagarē bhajanayōgyaṁ sthānamāstē|
21yīśuravōcat hē yōṣit mama vākyē viśvasihi yadā yūyaṁ kēvalaśailē'smin vā yirūśālam nagarē piturbhajanaṁ na kariṣyadhvē kāla ētādr̥śa āyāti|
22yūyaṁ yaṁ bhajadhvē taṁ na jānītha, kintu vayaṁ yaṁ bhajāmahē taṁ jānīmahē, yatō yihūdīyalōkānāṁ madhyāt paritrāṇaṁ jāyatē|
23kintu yadā satyabhaktā ātmanā satyarūpēṇa ca piturbhajanaṁ kariṣyantē samaya ētādr̥śa āyāti, varam idānīmapi vidyatē ; yata ētādr̥śō bhatkān pitā cēṣṭatē|
24īśvara ātmā; tatastasya yē bhaktāstaiḥ sa ātmanā satyarūpēṇa ca bhajanīyaḥ|
25tadā sā mahilāvādīt khrīṣṭanāmnā vikhyātō'bhiṣiktaḥ puruṣa āgamiṣyatīti jānāmi sa ca sarvvāḥ kathā asmān jñāpayiṣyati|
26tatō yīśuravadat tvayā sārddhaṁ kathanaṁ karōmi yō'ham ahamēva sa puruṣaḥ|
27ētasmin samayē śiṣyā āgatya tathā striyā sārddhaṁ tasya kathōpakathanē mahāścaryyam amanyanta tathāpi bhavān kimicchati? yadvā kimartham ētayā sārddhaṁ kathāṁ kathayati? iti kōpi nāpr̥cchat|
28tataḥ paraṁ sā nārī kalaśaṁ sthāpayitvā nagaramadhyaṁ gatvā lōkēbhyōkathāyad
29ahaṁ yadyat karmmākaravaṁ tatsarvvaṁ mahyamakathayad ētādr̥śaṁ mānavamēkam āgatya paśyata ru kim abhiṣiktō na bhavati ?
30tatastē nagarād bahirāgatya tātasya samīpam āyan|
31ētarhi śiṣyāḥ sādhayitvā taṁ vyāhārṣuḥ hē gurō bhavān kiñcid bhūktāṁ|
32tataḥ sōvadad yuṣmābhiryanna jñāyatē tādr̥śaṁ bhakṣyaṁ mamāstē|
33tadā śiṣyāḥ parasparaṁ praṣṭum ārambhanta, kimasmai kōpi kimapi bhakṣyamānīya dattavān?
34yīśuravōcat matprērakasyābhimatānurūpakaraṇaṁ tasyaiva karmmasiddhikāraṇañca mama bhakṣyaṁ|
35māsacatuṣṭayē jātē śasyakarttanasamayō bhaviṣyatīti vākyaṁ yuṣmābhiḥ kiṁ nōdyatē? kintvahaṁ vadāmi, śira uttōlya kṣētrāṇi prati nirīkṣya paśyata, idānīṁ karttanayōgyāni śuklavarṇānyabhavan|
36yaśchinatti sa vētanaṁ labhatē anantāyuḥsvarūpaṁ śasyaṁ sa gr̥hlāti ca, tēnaiva vaptā chēttā ca yugapad ānandataḥ|
37itthaṁ sati vapatyēkaśchinatyanya iti vacanaṁ siddhyati|
38yatra yūyaṁ na paryyaśrāmyata tādr̥śaṁ śasyaṁ chēttuṁ yuṣmān prairayam anyē janāḥparyyaśrāmyan yūyaṁ tēṣāṁ śragasya phalam alabhadhvam|
39yasmin kālē yadyat karmmākārṣaṁ tatsarvvaṁ sa mahyam akathayat tasyā vanitāyā idaṁ sākṣyavākyaṁ śrutvā tannagaranivāsinō bahavaḥ śōmirōṇīyalōkā vyaśvasan|
40tathā ca tasyāntikē samupasthāya svēṣāṁ sannidhau katicid dināni sthātuṁ tasmin vinayam akurvvāna tasmāt sa dinadvayaṁ tatsthānē nyavaṣṭat

Read yōhanaḥ 4yōhanaḥ 4
Compare yōhanaḥ 4:13-40yōhanaḥ 4:13-40