Text copied!
CopyCompare
Sanskrit Bible (NT) in ISO Script (satyavēdaḥ|) - yōhanaḥ - yōhanaḥ 21

yōhanaḥ 21:4-14

Help us?
Click on verse(s) to share them!
4prabhātē sati yīśustaṭē sthitavān kintu sa yīśuriti śiṣyā jñātuṁ nāśaknuvan|
5tadā yīśurapr̥cchat, hē vatsā sannidhau kiñcit khādyadravyam āstē? tē'vadan kimapi nāsti|
6tadā sō'vadat naukāyā dakṣiṇapārśvē jālaṁ nikṣipata tatō lapsyadhvē, tasmāt tai rnikṣiptē jālē matsyā ētāvantō'patan yēna tē jālamākr̥ṣya nōttōlayituṁ śaktāḥ|
7tasmād yīśōḥ priyatamaśiṣyaḥ pitarāyākathayat ēṣa prabhu rbhavēt, ēṣa prabhuriti vācaṁ śrutvaiva śimōn nagnatāhētō rmatsyadhāriṇa uttarīyavastraṁ paridhāya hradaṁ pratyudalamphayat|
8aparē śiṣyā matsyaiḥ sārddhaṁ jālam ākarṣantaḥ kṣudranaukāṁ vāhayitvā kūlamānayan tē kūlād atidūrē nāsan dviśatahastēbhyō dūra āsan ityanumīyatē|
9tīraṁ prāptaistaistatra prajvalitāgnistadupari matsyāḥ pūpāśca dr̥ṣṭāḥ|
10tatō yīśurakathayad yān matsyān adharata tēṣāṁ katipayān ānayata|
11ataḥ śimōnpitaraḥ parāvr̥tya gatvā br̥hadbhistripañcāśadadhikaśatamatsyaiḥ paripūrṇaṁ tajjālam ākr̥ṣyōdatōlayat kintvētāvadbhi rmatsyairapi jālaṁ nāchidyata|
12anantaraṁ yīśustān avādīt yūyamāgatya bhuṁgdhvaṁ; tadā saēva prabhuriti jñātatvāt tvaṁ kaḥ? iti praṣṭuṁ śiṣyāṇāṁ kasyāpi pragalbhatā nābhavat|
13tatō yīśurāgatya pūpān matsyāṁśca gr̥hītvā tēbhyaḥ paryyavēṣayat|
14itthaṁ śmaśānādutthānāt paraṁ yīśuḥ śiṣyēbhyastr̥tīyavāraṁ darśanaṁ dattavān|

Read yōhanaḥ 21yōhanaḥ 21
Compare yōhanaḥ 21:4-14yōhanaḥ 21:4-14