Text copied!
CopyCompare
Sanskrit Bible (NT) in ISO Script (satyavēdaḥ|) - yōhanaḥ - yōhanaḥ 20

yōhanaḥ 20:12-17

Help us?
Click on verse(s) to share them!
12yīśōḥ śayanasthānasya śiraḥsthānē padatalē ca dvayō rdiśō dvau svargīyadūtāvupaviṣṭau samapaśyat|
13tau pr̥ṣṭavantau hē nāri kutō rōdiṣi? sāvadat lōkā mama prabhuṁ nītvā kutrāsthāpayan iti na jānāmi|
14ityuktvā mukhaṁ parāvr̥tya yīśuṁ daṇḍāyamānam apaśyat kintu sa yīśuriti sā jñātuṁ nāśaknōt|
15tadā yīśustām apr̥cchat hē nāri kutō rōdiṣi? kaṁ vā mr̥gayasē? tataḥ sā tam udyānasēvakaṁ jñātvā vyāharat, hē mahēccha tvaṁ yadītaḥ sthānāt taṁ nītavān tarhi kutrāsthāpayastad vada tatsthānāt tam ānayāmi|
16tadā yīśustām avadat hē mariyam| tataḥ sā parāvr̥tya pratyavadat hē rabbūnī arthāt hē gurō|
17tadā yīśuravadat māṁ mā dhara, idānīṁ pituḥ samīpē ūrddhvagamanaṁ na karōmi kintu yō mama yuṣmākañca pitā mama yuṣmākañcēśvarastasya nikaṭa ūrddhvagamanaṁ karttum udyatōsmi, imāṁ kathāṁ tvaṁ gatvā mama bhrātr̥gaṇaṁ jñāpaya|

Read yōhanaḥ 20yōhanaḥ 20
Compare yōhanaḥ 20:12-17yōhanaḥ 20:12-17