Text copied!
CopyCompare
Sanskrit Bible (NT) in ISO Script (satyavēdaḥ|) - yōhanaḥ - yōhanaḥ 19

yōhanaḥ 19:24-29

Help us?
Click on verse(s) to share them!
24tasmāttē vyāharan ētat kaḥ prāpsyati? tanna khaṇḍayitvā tatra guṭikāpātaṁ karavāma| vibhajantē'dharīyaṁ mē vasanaṁ tē parasparaṁ| mamōttarīyavastrārthaṁ guṭikāṁ pātayanti ca| iti yadvākyaṁ dharmmapustakē likhitamāstē tat sēnāgaṇēnētthaṁ vyavaharaṇāt siddhamabhavat|
25tadānīṁ yīśō rmātā mātu rbhaginī ca yā kliyapā bhāryyā mariyam magdalīnī mariyam ca ētāstasya kruśasya sannidhau samatiṣṭhan|
26tatō yīśuḥ svamātaraṁ priyatamaśiṣyañca samīpē daṇḍāyamānau vilōkya mātaram avadat, hē yōṣid ēnaṁ tava putraṁ paśya,
27śiṣyantvavadat, ēnāṁ tava mātaraṁ paśya| tataḥ sa śiṣyastadghaṭikāyāṁ tāṁ nijagr̥haṁ nītavān|
28anantaraṁ sarvvaṁ karmmādhunā sampannamabhūt yīśuriti jñātvā dharmmapustakasya vacanaṁ yathā siddhaṁ bhavati tadartham akathayat mama pipāsā jātā|
29tatastasmin sthānē amlarasēna pūrṇapātrasthityā tē spañjamēkaṁ tadamlarasēnārdrīkr̥tya ēsōbnalē tad yōjayitvā tasya mukhasya sannidhāvasthāpayan|

Read yōhanaḥ 19yōhanaḥ 19
Compare yōhanaḥ 19:24-29yōhanaḥ 19:24-29