Text copied!
CopyCompare
Sanskrit Bible (NT) in ISO Script (satyavēdaḥ|) - yōhanaḥ - yōhanaḥ 12

yōhanaḥ 12:25-37

Help us?
Click on verse(s) to share them!
25yō janēा nijaprāṇān priyān jānāti sa tān hārayiṣyati kintu yēा jana ihalōkē nijaprāṇān apriyān jānāti sēाnantāyuḥ prāptuṁ tān rakṣiṣyati|
26kaścid yadi mama sēvakō bhavituṁ vāñchati tarhi sa mama paścādgāmī bhavatu, tasmād ahaṁ yatra tiṣṭhāmi mama sēvakēाpi tatra sthāsyati; yō janō māṁ sēvatē mama pitāpi taṁ sammaṁsyatē|
27sāmprataṁ mama prāṇā vyākulā bhavanti, tasmād hē pitara ētasmāt samayān māṁ rakṣa, ityahaṁ kiṁ prārthayiṣyē? kintvaham ētatsamayārtham avatīrṇavān|
28hē pita: svanāmnō mahimānaṁ prakāśaya; tanaiva svanāmnō mahimānam ahaṁ prākāśayaṁ punarapi prakāśayiṣyāmi, ēṣā gagaṇīyā vāṇī tasmin samayē'jāyata|
29tacśrutvā samīpasthalōkānāṁ kēcid avadan mēghō'garjīt, kēcid avadan svargīyadūtō'nēna saha kathāmacakathat|
30tadā yīśuḥ pratyavādīt, madarthaṁ śabdōyaṁ nābhūt yuṣmadarthamēvābhūt|
31adhunā jagatōsya vicāra: sampatsyatē, adhunāsya jagata: patī rājyāt cyōṣyati|
32yadyaī pr̥thivyā ūrdvvē prōtthāpitōsmi tarhi sarvvān mānavān svasamīpam ākarṣiṣyāmi|
33kathaṁ tasya mr̥ti rbhaviṣyati, ētad bōdhayituṁ sa imāṁ kathām akathayat|
34tadā lōkā akathayan sōbhiṣiktaḥ sarvvadā tiṣṭhatīti vyavasthāgranthē śrutam asmābhiḥ, tarhi manuṣyaputraḥ prōtthāpitō bhaviṣyatīti vākyaṁ kathaṁ vadasi? manuṣyaputrōyaṁ kaḥ?
35tadā yīśurakathāyad yuṣmābhiḥ sārddham alpadināni jyōtirāstē, yathā yuṣmān andhakārō nācchādayati tadarthaṁ yāvatkālaṁ yuṣmābhiḥ sārddhaṁ jyōtistiṣṭhati tāvatkālaṁ gacchata; yō janō'ndhakārē gacchati sa kutra yātīti na jānāti|
36ataēva yāvatkālaṁ yuṣmākaṁ nikaṭē jyōtirāstē tāvatkālaṁ jyōtīrūpasantānā bhavituṁ jyōtiṣi viśvasita; imāṁ kathāṁ kathayitvā yīśuḥ prasthāya tēbhyaḥ svaṁ guptavān|
37yadyapi yīśustēṣāṁ samakṣam ētāvadāścaryyakarmmāṇi kr̥tavān tathāpi tē tasmin na vyaśvasan|

Read yōhanaḥ 12yōhanaḥ 12
Compare yōhanaḥ 12:25-37yōhanaḥ 12:25-37