Text copied!
CopyCompare
Sanskrit Bible (NT) in IAST Script (satyavedaḥ|) - romiṇaḥ - romiṇaḥ 10

romiṇaḥ 10:1-16

Help us?
Click on verse(s) to share them!
1he bhrātara isrāyelīyalokā yat paritrāṇaṁ prāpnuvanti tadahaṁ manasābhilaṣan īśvarasya samīpe prārthaye|
2yata īśvare teṣāṁ ceṣṭā vidyata ityatrāhaṁ sākṣyasmi; kintu teṣāṁ sā ceṣṭā sajñānā nahi,
3yatasta īśvaradattaṁ puṇyam avijñāya svakṛtapuṇyaṁ sthāpayitum ceṣṭamānā īśvaradattasya puṇyasya nighnatvaṁ na svīkurvvanti|
4khrīṣṭa ekaikaviśvāsijanāya puṇyaṁ dātuṁ vyavasthāyāḥ phalasvarūpo bhavati|
5vyavasthāpālanena yat puṇyaṁ tat mūsā varṇayāmāsa, yathā, yo janastāṁ pālayiṣyati sa taddvārā jīviṣyati|
6kintu pratyayena yat puṇyaṁ tad etādṛśaṁ vākyaṁ vadati, kaḥ svargam āruhya khrīṣṭam avarohayiṣyati?
7ko vā pretalokam avaruhya khrīṣṭaṁ mṛtagaṇamadhyād āneṣyatīti vāk manasi tvayā na gaditavyā|
8tarhi kiṁ bravīti? tad vākyaṁ tava samīpastham arthāt tava vadane manasi cāste, tacca vākyam asmābhiḥ pracāryyamāṇaṁ viśvāsasya vākyameva|
9vastutaḥ prabhuṁ yīśuṁ yadi vadanena svīkaroṣi, tatheśvarastaṁ śmaśānād udasthāpayad iti yadyantaḥkaraṇena viśvasiṣi tarhi paritrāṇaṁ lapsyase|
10yasmāt puṇyaprāptyartham antaḥkaraṇena viśvasitavyaṁ paritrāṇārthañca vadanena svīkarttavyaṁ|
11śāstre yādṛśaṁ likhati viśvasiṣyati yastatra sa jano na trapiṣyate|
12ityatra yihūdini tadanyaloke ca kopi viśeṣo nāsti yasmād yaḥ sarvveṣām advitīyaḥ prabhuḥ sa nijayācakāna sarvvān prati vadānyo bhavati|
13yataḥ, yaḥ kaścit parameśasya nāmnā hi prārthayiṣyate| sa eva manujo nūnaṁ paritrāto bhaviṣyati|
14yaṁ ye janā na pratyāyan te tamuddiśya kathaṁ prārthayiṣyante? ye vā yasyākhyānaṁ kadāpi na śrutavantaste taṁ kathaṁ pratyeṣyanti? aparaṁ yadi pracārayitāro na tiṣṭhanti tadā kathaṁ te śroṣyanti?
15yadi vā preritā na bhavanti tadā kathaṁ pracārayiṣyanti? yādṛśaṁ likhitam āste, yathā, māṅgalikaṁ susaṁvādaṁ dadatyānīya ye narāḥ| pracārayanti śānteśca susaṁvādaṁ janāstu ye| teṣāṁ caraṇapadmāni kīdṛk śobhānvitāni hi|
16kintu te sarvve taṁ susaṁvādaṁ na gṛhītavantaḥ| yiśāyiyo yathā likhitavān| asmatpracārite vākye viśvāsamakaroddhi kaḥ|

Read romiṇaḥ 10romiṇaḥ 10
Compare romiṇaḥ 10:1-16romiṇaḥ 10:1-16