Text copied!
CopyCompare
Sanskrit Bible (NT) in ISO Script (satyavēdaḥ|) - rōmiṇaḥ - rōmiṇaḥ 1

rōmiṇaḥ 1:12-29

Help us?
Click on verse(s) to share them!
12yuṣmākaṁ sthairyyakaraṇārthaṁ yuṣmabhyaṁ kiñcitparamārthadānadānāya yuṣmān sākṣāt karttuṁ madīyā vāñchā|
13hē bhrātr̥gaṇa bhinnadēśīyalōkānāṁ madhyē yadvat tadvad yuṣmākaṁ madhyēpi yathā phalaṁ bhuñjē tadabhiprāyēṇa muhurmuhu ryuṣmākaṁ samīpaṁ gantum udyatō'haṁ kintu yāvad adya tasmin gamanē mama vighnō jāta iti yūyaṁ yad ajñātāstiṣṭhatha tadaham ucitaṁ na budhyē|
14ahaṁ sabhyāsabhyānāṁ vidvadavidvatāñca sarvvēṣām r̥ṇī vidyē|
15ataēva rōmānivāsināṁ yuṣmākaṁ samīpē'pi yathāśakti susaṁvādaṁ pracārayitum aham udyatōsmi|
16yataḥ khrīṣṭasya susaṁvādō mama lajjāspadaṁ nahi sa īśvarasya śaktisvarūpaḥ san ā yihūdīyēbhyō 'nyajātīyān yāvat sarvvajātīyānāṁ madhyē yaḥ kaścid tatra viśvasiti tasyaiva trāṇaṁ janayati|
17yataḥ pratyayasya samaparimāṇam īśvaradattaṁ puṇyaṁ tatsusaṁvādē prakāśatē| tadadhi dharmmapustakēpi likhitamidaṁ "puṇyavān janō viśvāsēna jīviṣyati"|
18ataēva yē mānavāḥ pāpakarmmaṇā satyatāṁ rundhanti tēṣāṁ sarvvasya durācaraṇasyādharmmasya ca viruddhaṁ svargād īśvarasya kōpaḥ prakāśatē|
19yata īśvaramadhi yadyad jñēyaṁ tad īśvaraḥ svayaṁ tān prati prakāśitavān tasmāt tēṣām agōcaraṁ nahi|
20phalatastasyānantaśaktīśvaratvādīnyadr̥śyānyapi sr̥ṣṭikālam ārabhya karmmasu prakāśamānāni dr̥śyantē tasmāt tēṣāṁ dōṣaprakṣālanasya panthā nāsti|
21aparam īśvaraṁ jñātvāpi tē tam īśvarajñānēna nādriyanta kr̥tajñā vā na jātāḥ; tasmāt tēṣāṁ sarvvē tarkā viphalībhūtāḥ, aparañca tēṣāṁ vivēkaśūnyāni manāṁsi timirē magnāni|
22tē svān jñāninō jñātvā jñānahīnā abhavan
23anaśvarasyēśvarasya gauravaṁ vihāya naśvaramanuṣyapaśupakṣyurōgāmiprabhr̥tērākr̥tiviśiṣṭapratimāstairāśritāḥ|
24itthaṁ ta īśvarasya satyatāṁ vihāya mr̥ṣāmatam āśritavantaḥ saccidānandaṁ sr̥ṣṭikarttāraṁ tyaktvā sr̥ṣṭavastunaḥ pūjāṁ sēvāñca kr̥tavantaḥ;
25iti hētōrīśvarastān kukriyāyāṁ samarpya nijanijakucintābhilāṣābhyāṁ svaṁ svaṁ śarīraṁ parasparam apamānitaṁ karttum adadāt|
26īśvarēṇa tēṣu kvabhilāṣē samarpitēṣu tēṣāṁ yōṣitaḥ svābhāvikācaraṇam apahāya viparītakr̥tyē prāvarttanta;
27tathā puruṣā api svābhāvikayōṣitsaṅgamaṁ vihāya parasparaṁ kāmakr̥śānunā dagdhāḥ santaḥ pumāṁsaḥ puṁbhiḥ sākaṁ kukr̥tyē samāsajya nijanijabhrāntēḥ samucitaṁ phalam alabhanta|
28tē svēṣāṁ manaḥsvīśvarāya sthānaṁ dātum anicchukāstatō hētōrīśvarastān prati duṣṭamanaskatvam avihitakriyatvañca dattavān|
29ataēva tē sarvvē 'nyāyō vyabhicārō duṣṭatvaṁ lōbhō jighāṁsā īrṣyā vadhō vivādaścāturī kumatirityādibhi rduṣkarmmabhiḥ paripūrṇāḥ santaḥ

Read rōmiṇaḥ 1rōmiṇaḥ 1
Compare rōmiṇaḥ 1:12-29rōmiṇaḥ 1:12-29