Text copied!
CopyCompare
Sanskrit Bible (NT) in ISO Script (satyavēdaḥ|) - rōmiṇaḥ - rōmiṇaḥ 15

rōmiṇaḥ 15:6-31

Help us?
Click on verse(s) to share them!
6yūyañca sarvva ēkacittā bhūtvā mukhaikēnēvāsmatprabhuyīśukhrīṣṭasya piturīśvarasya guṇān kīrttayēta|
7aparam īśvarasya mahimnaḥ prakāśārthaṁ khrīṣṭō yathā yuṣmān pratyagr̥hlāt tathā yuṣmākamapyēkō janō'nyajanaṁ pratigr̥hlātu|
8yathā likhitam āstē, atō'haṁ sammukhē tiṣṭhan bhinnadēśanivāsināṁ| stuvaṁstvāṁ parigāsyāmi tava nāmni parēśvara||
9tasya dayālutvācca bhinnajātīyā yad īśvarasya guṇān kīrttayēyustadarthaṁ yīśuḥ khrīṣṭastvakchēdaniyamasya nighnō'bhavad ityahaṁ vadāmi| yathā likhitam āstē, atō'haṁ sammukhē tiṣṭhan bhinnadēśanivāsināṁ| stuvaṁstvāṁ parigāsyāmi tava nāmni parēśvara||
10aparamapi likhitam āstē, hē anyajātayō yūyaṁ samaṁ nandata tajjanaiḥ|
11punaśca likhitam āstē, hē sarvvadēśinō yūyaṁ dhanyaṁ brūta parēśvaraṁ| hē tadīyanarā yūyaṁ kurudhvaṁ tatpraśaṁsanaṁ||
12apara yīśāyiyō'pi lilēkha, yīśayasya tu yat mūlaṁ tat prakāśiṣyatē tadā| sarvvajātīyanr̥ṇāñca śāsakaḥ samudēṣyati| tatrānyadēśilōkaiśca pratyāśā prakariṣyatē||
13ataēva yūyaṁ pavitrasyātmanaḥ prabhāvād yat sampūrṇāṁ pratyāśāṁ lapsyadhvē tadarthaṁ tatpratyāśājanaka īśvaraḥ pratyayēna yuṣmān śāntyānandābhyāṁ sampūrṇān karōtu|
14hē bhrātarō yūyaṁ sadbhāvayuktāḥ sarvvaprakārēṇa jñānēna ca sampūrṇāḥ parasparōpadēśē ca tatparā ityahaṁ niścitaṁ jānāmi,
15tathāpyahaṁ yat pragalbhatarō bhavan yuṣmān prabōdhayāmi tasyaikaṁ kāraṇamidaṁ|
16bhinnajātīyāḥ pavitrēṇātmanā pāvitanaivēdyarūpā bhūtvā yad grāhyā bhavēyustannimittamaham īśvarasya susaṁvādaṁ pracārayituṁ bhinnajātīyānāṁ madhyē yīśukhrīṣṭasya sēvakatvaṁ dānaṁ īśvarāt labdhavānasmi|
17īśvaraṁ prati yīśukhrīṣṭēna mama ślāghākaraṇasya kāraṇam āstē|
18bhinnadēśina ājñāgrāhiṇaḥ karttuṁ khrīṣṭō vākyēna kriyayā ca, āścaryyalakṣaṇaiścitrakriyābhiḥ pavitrasyātmanaḥ prabhāvēna ca yāni karmmāṇi mayā sādhitavān,
19kēvalaṁ tānyēva vinānyasya kasyacit karmmaṇō varṇanāṁ karttuṁ pragalbhō na bhavāmi| tasmāt ā yirūśālama illūrikaṁ yāvat sarvvatra khrīṣṭasya susaṁvādaṁ prācārayaṁ|
20anyēna nicitāyāṁ bhittāvahaṁ yanna nicinōmi tannimittaṁ yatra yatra sthānē khrīṣṭasya nāma kadāpi kēnāpi na jñāpitaṁ tatra tatra susaṁvādaṁ pracārayitum ahaṁ yatē|
21yādr̥śaṁ likhitam āstē, yai rvārttā tasya na prāptā darśanaṁ taistu lapsyatē| yaiśca naiva śrutaṁ kiñcit bōddhuṁ śakṣyanti tē janāḥ||
22tasmād yuṣmatsamīpagamanād ahaṁ muhurmuhu rnivāritō'bhavaṁ|
23kintvidānīm atra pradēśēṣu mayā na gataṁ sthānaṁ kimapi nāvaśiṣyatē yuṣmatsamīpaṁ gantuṁ bahuvatsarānārabhya māmakīnākāṅkṣā ca vidyata iti hētōḥ
24spāniyādēśagamanakālē'haṁ yuṣmanmadhyēna gacchan yuṣmān ālōkiṣyē, tataḥ paraṁ yuṣmatsambhāṣaṇēna tr̥ptiṁ parilabhya taddēśagamanārthaṁ yuṣmābhi rvisarjayiṣyē, īdr̥śī madīyā pratyāśā vidyatē|
25kintu sāmprataṁ pavitralōkānāṁ sēvanāya yirūśālamnagaraṁ vrajāmi|
26yatō yirūśālamasthapavitralōkānāṁ madhyē yē daridrā arthaviśrāṇanēna tānupakarttuṁ mākidaniyādēśīyā ākhāyādēśīyāśca lōkā aicchan|
27ēṣā tēṣāṁ sadicchā yatastē tēṣām r̥ṇinaḥ santi yatō hētō rbhinnajātīyā yēṣāṁ paramārthasyāṁśinō jātā aihikaviṣayē tēṣāmupakārastaiḥ karttavyaḥ|
28atō mayā tat karmma sādhayitvā tasmin phalē tēbhyaḥ samarpitē yuṣmanmadhyēna spāniyādēśō gamiṣyatē|
29yuṣmatsamīpē mamāgamanasamayē khrīṣṭasya susaṁvādasya pūrṇavarēṇa sambalitaḥ san aham āgamiṣyāmi iti mayā jñāyatē|
30hē bhrātr̥gaṇa prabhō ryīśukhrīṣṭasya nāmnā pavitrasyātmānaḥ prēmnā ca vinayē'haṁ
31yihūdādēśasthānām aviśvāsilōkānāṁ karēbhyō yadahaṁ rakṣāṁ labhēya madīyaitēna sēvanakarmmaṇā ca yad yirūśālamasthāḥ pavitralōkāstuṣyēyuḥ,

Read rōmiṇaḥ 15rōmiṇaḥ 15
Compare rōmiṇaḥ 15:6-31rōmiṇaḥ 15:6-31