Text copied!
CopyCompare
Sanskrit Bible (NT) in IAST Script (satyavedaḥ|) - preritāḥ - preritāḥ 8

preritāḥ 8:1-37

Help us?
Click on verse(s) to share them!
1tasya hatyākaraṇaṁ śaulopi samamanyata| tasmin samaye yirūśālamnagarasthāṁ maṇḍalīṁ prati mahātāḍanāyāṁ jātāyāṁ preritalokān hitvā sarvve'pare yihūdāśomiroṇadeśayo rnānāsthāne vikīrṇāḥ santo gatāḥ|
2anyacca bhaktalokāstaṁ stiphānaṁ śmaśāne sthāpayitvā bahu vyalapan|
3kintu śaulo gṛhe gṛhe bhramitvā striyaḥ puruṣāṁśca dhṛtvā kārāyāṁ baddhvā maṇḍalyā mahotpātaṁ kṛtavān|
4anyacca ye vikīrṇā abhavan te sarvvatra bhramitvā susaṁvādaṁ prācārayan|
5tadā philipaḥ śomiroṇnagaraṁ gatvā khrīṣṭākhyānaṁ prācārayat;
6tato'śuci-bhṛtagrastalokebhyo bhūtāścītkṛtyāgacchan tathā bahavaḥ pakṣāghātinaḥ khañjā lokāśca svasthā abhavan|
7tasmāt lākā īdṛśaṁ tasyāścaryyaṁ karmma vilokya niśamya ca sarvva ekacittībhūya tenoktākhyāne manāṁsi nyadadhuḥ|
8tasminnagare mahānandaścābhavat|
9tataḥ pūrvvaṁ tasminnagare śimonnāmā kaścijjano bahvī rmāyākriyāḥ kṛtvā svaṁ kañcana mahāpuruṣaṁ procya śomiroṇīyānāṁ mohaṁ janayāmāsa|
10tasmāt sa mānuṣa īśvarasya mahāśaktisvarūpa ityuktvā bālavṛddhavanitāḥ sarvve lākāstasmin manāṁsi nyadadhuḥ|
11sa bahukālān māyāvikriyayā sarvvān atīva mohayāñcakāra, tasmāt te taṁ menire|
12kintvīśvarasya rājyasya yīśukhrīṣṭasya nāmnaścākhyānapracāriṇaḥ philipasya kathāyāṁ viśvasya teṣāṁ strīpuruṣobhayalokā majjitā abhavan|
13śeṣe sa śimonapi svayaṁ pratyait tato majjitaḥ san philipena kṛtām āścaryyakriyāṁ lakṣaṇañca vilokyāsambhavaṁ manyamānastena saha sthitavān|
14itthaṁ śomiroṇdeśīyalokā īśvarasya kathām agṛhlan iti vārttāṁ yirūśālamnagarasthapreritāḥ prāpya pitaraṁ yohanañca teṣāṁ nikaṭe preṣitavantaḥ|
15tatastau tat sthānam upasthāya lokā yathā pavitram ātmānaṁ prāpnuvanti tadarthaṁ prārthayetāṁ|
16yataste purā kevalaprabhuyīśo rnāmnā majjitamātrā abhavan, na tu teṣāṁ madhye kamapi prati pavitrasyātmana āvirbhāvo jātaḥ|
17kintu preritābhyāṁ teṣāṁ gātreṣu kareṣvarpiteṣu satsu te pavitram ātmānam prāpnuvan|
18itthaṁ lokānāṁ gātreṣu preritayoḥ karārpaṇena tān pavitram ātmānaṁ prāptān dṛṣṭvā sa śimon tayoḥ samīpe mudrā ānīya kathitavān;
19ahaṁ yasya gātre hastam arpayiṣyāmi tasyāpi yathetthaṁ pavitrātmaprāpti rbhavati tādṛśīṁ śaktiṁ mahyaṁ dattaṁ|
20kintu pitarastaṁ pratyavadat tava mudrāstvayā vinaśyantu yata īśvarasya dānaṁ mudrābhiḥ krīyate tvamitthaṁ buddhavān;
21īśvarāya tāvantaḥkaraṇaṁ saralaṁ nahi, tasmād atra tavāṁśo'dhikāraśca kopi nāsti|
22ata etatpāpahetoḥ khedānvitaḥ san kenāpi prakāreṇa tava manasa etasyāḥ kukalpanāyāḥ kṣamā bhavati, etadartham īśvare prārthanāṁ kuru;
23yatastvaṁ tiktapitte pāpasya bandhane ca yadasi tanmayā buddham|
24tadā śimon akathayat tarhi yuvābhyāmuditā kathā mayi yathā na phalati tadarthaṁ yuvāṁ mannimittaṁ prabhau prārthanāṁ kurutaṁ|
25anena prakāreṇa tau sākṣyaṁ dattvā prabhoḥ kathāṁ pracārayantau śomiroṇīyānām anekagrāmeṣu susaṁvādañca pracārayantau yirūśālamnagaraṁ parāvṛtya gatau|
26tataḥ param īśvarasya dūtaḥ philipam ityādiśat, tvamutthāya dakṣiṇasyāṁ diśi yo mārgo prāntarasya madhyena yirūśālamo 'sānagaraṁ yāti taṁ mārgaṁ gaccha|
27tataḥ sa utthāya gatavān; tadā kandākīnāmnaḥ kūślokānāṁ rājñyāḥ sarvvasampatteradhīśaḥ kūśadeśīya ekaḥ ṣaṇḍo bhajanārthaṁ yirūśālamnagaram āgatya
28punarapi rathamāruhya yiśayiyanāmno bhaviṣyadvādino granthaṁ paṭhan pratyāgacchati|
29etasmin samaye ātmā philipam avadat, tvam rathasya samīpaṁ gatvā tena sārddhaṁ mila|
30tasmāt sa dhāvan tasya sannidhāvupasthāya tena paṭhyamānaṁ yiśayiyathaviṣyadvādino vākyaṁ śrutvā pṛṣṭavān yat paṭhasi tat kiṁ budhyase?
31tataḥ sa kathitavān kenacinna bodhitohaṁ kathaṁ budhyeya? tataḥ sa philipaṁ rathamāroḍhuṁ svena sārddham upaveṣṭuñca nyavedayat|
32sa śāstrasyetadvākyaṁ paṭhitavān yathā, samānīyata ghātāya sa yathā meṣaśāvakaḥ| lomacchedakasākṣācca meṣaśca nīravo yathā| ābadhya vadanaṁ svīyaṁ tathā sa samatiṣṭhata|
33anyāyena vicāreṇa sa ucchinno 'bhavat tadā| tatkālīnamanuṣyān ko jano varṇayituṁ kṣamaḥ| yato jīvannṛṇāṁ deśāt sa ucchinno 'bhavat dhruvaṁ|
34anantaraṁ sa philipam avadat nivedayāmi, bhaviṣyadvādī yāmimāṁ kathāṁ kathayāmāsa sa kiṁ svasmin vā kasmiṁścid anyasmin?
35tataḥ philipastatprakaraṇam ārabhya yīśorupākhyānaṁ tasyāgre prāstaut|
36itthaṁ mārgeṇa gacchantau jalāśayasya samīpa upasthitau; tadā klībo'vādīt paśyātra sthāne jalamāste mama majjane kā bādhā?
37tataḥ philipa uttaraṁ vyāharat svāntaḥkaraṇena sākaṁ yadi pratyeṣi tarhi bādhā nāsti| tataḥ sa kathitavān yīśukhrīṣṭa īśvarasya putra ityahaṁ pratyemi|

Read preritāḥ 8preritāḥ 8
Compare preritāḥ 8:1-37preritāḥ 8:1-37